SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ -२.५४]. बीयं सयं W255 १५३) ओ हिदियागमासकिरोहि सहियाहि तो लिहिरीए । . दो तिन्नि तह च्चिय चोरियाएँ रेहा फुसिज्जति ॥३॥ W207 १५४) तुह मुहमारिच्छं न लहइ त्ति संपुण्णमंडलो विहिणा । अन्नमयं व घडेउं पुणो वि खंडिज्जइ मियंको ॥५४॥ वहति, तेन अनुमायते अनुपमरूपसंपत्संपन्नोऽसौ युवेत्यर्थः । सिटुं कथितम् ।। उल्लं आर्द्रम् । विरोधच्छायानुमानाभ्यां संकीर्णोऽलंकारः ॥१५२॥ १५३) भोगिनः । [अवधिदिवसागमाशङ्किनीभिः सखोभिस्तस्या लिखनशालायाः । द्वे तिस्रस्तथैव चौर्येण रेखा प्रोञ्छ्यन्ते ।।] ताएँ दो तिन्नि तह च्चिय रेहा फुसिम्जंति तस्या द्वे तिनस्तथैव रेखाः उन्मृश्यन्ते । किंभूतायाः तस्याः । लिहिरीए लिवनशीलायाः । काभिः । सहियाहिँ मम्बीभिः । कीदृशीभिः । ओहिदियहागमासकिरोहिँ अवधिदिवसागमाशङ्किनीभिः । कथम् । चोरियाएँ चौर्येण । एषा किल प्रियतमागमनदिनलेखालिखनशीला पूर्णावधिम् अवधीरयितुम् अपार यन्ती प्राणान् मंक्षु मोक्ष्यति इति तत्प्राणपरित्राणाय अनाकलिता द्वे तिम्रो विदग्धसख्यो लेखाः परिमृजन्तीत्यर्थः । मुग्धाश्वासनोपायः सखीकर्म ॥१५३॥ १५४) [तव मुखसादृश्यं न लभत इति संपूर्णमण्डलो विधिना । अन्यमयमिव घयितुं पुनरपि खण्ड्यते मृगाङ्कः ॥ ] विहिणा मियंको पुणो वि खंडिजइ विधिना विश्वसृना मृगाङ्कः पुनरपि स्वण्ड्यते । किमित्याह । तुह मुहसा रच्छं न लहइ त्ति तव मुखसादृश्यं न लभत इति । अन्नमयं व घडेउं पुनरुक्त मिद घटितुम् । यथा यथा नायं पूर्णेन्दुस्त्वद्वदनसादृश्यं स्पृशति तथा तथा एनं तुल्याभिलाषेण विधिर्भक्त्वा घटयतीति (हवेभि)। : अन्नमयं पुनरुक्तम् । उत्प्रेक्षाऽलंकारः । अनुकूलो नायकः । अतिरक्त तया नार्याः करोति नान्याङ्गनाप्रसवं यः । स्यान्नायकोऽनुकूलः स रामवग्जनकतनयायाम् ॥१५॥ १w. कुड्डलिहिआओ; २w. तहिं विअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy