SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [२. ५१ W205 १५१) नेच्छेइ पासासंकी काओ दिन्नं पि पहियघरिणीए । ओणंतकरयलोअलियवलयमज्झट्टियं पिंडं ॥५१।। W574 १५२) ख्यं सिढे चिय तस्स सेसपुरिसोणियत्तियच्छेण । बाहुल्लेण इमीए अजंपमाणेण वि मुहेण ।५२।। न तह सेसकुमुमाई न तथा शेषकुसुमानि । अतो न जानीमहे नूणं इमेसु दियहे सु वहइ गुलियाह' कामो नूनमेषु दिवसेषु वहति गुलिकाधनुः काम इति । एतानि कदम्बगोलकानि कामकार्मुकनिर्मुक्तगुटिका इव मनो दुन्वन्ति इति भावः । अनुमानालंकारः ॥१५०॥ १५१) नागधर्मस्य । [नेच्छति पाशाशङ्की काको दत्तमपि पथिक-- गृहिण्या । अवनमत्करतलावगलितवलयमध्यस्थितं पिण्डम् ॥] काओ पिंडं दिन्नं पि नेच्छइ काको दत्तमपि पिण्डं नेच्छति । कया । पहियघरिणीए पथिकगृहिण्या। कथंभूतं पिण्डम् । भोणंतकरयलोअलियवलयमज्झट्ठियं अवनमकरतलावगलितवलयमध्यस्थितम् । किमिति न गृह्णातीत्याह । पासासंकी पाशाशङ्की तदेव वलयं पाशमाशङ्कमानः । स्वबन्धनभिया दत्तमपि बलिपिण्डं वायसो न वाञ्छतीति । पान्थकान्ताया देहदौर्बल्यं प्रयुक्त्या दर्शितं भवति । ओणतं अवनमत् । पर्यायोक्तिभ्रान्तिमद्भयां संकीणोंऽलंकारः ॥१५१॥ १५२) हालस्य । [रूपं कथितमेव तस्य शेषपुरुषापनिवृत्ताक्षेण । बाष्प ट्रेणैतस्या अजल्पतापि वदनेन ।] इमोए मुहेण तस्य रूयं सिद्रं चिय अस्या मुखेन तस्य यूनो रूपं शिष्टमेव कथितमेव । कीदृशेन । अजंपमाणेण वि अजल्पताऽपि । भूयश्च कीदृशेन । सेसपुरिसोणियत्तियच्छेण शेषपुरुपापनिवृत्ताक्षेण अन्य नरेभ्योऽपगतनेत्रेग । पुनश्च कोदृशेन । बाहुल्लेण बाष्पजलाट्टैण । तं वीक्ष्य यद् इतर पुरुषावेक्षणनिरपेक्षं मुखं सजलां दृशं १w. पासासंकी काओ .ण छिवइ, २w. ...ओणत्त; ३w. से असेसपुरिसे. णिअत्तिअच्छेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy