SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ . -२.५.1 W204 °४९) फुट्टतेण चि हियएम मामि कह निवरिज्जइ अणम्मि । अदाए पडिविवं व जम्मि दुक्खं न संकमइ ॥४९॥ W177 १५०) सहि ,मति कर्षबाइँ जह ममं तह न सेसकुसुमाइं। नूणं इमेसु दियहेसु वहइ गुलियाहणुं कामो ॥५०॥ तेषु मम थियो नायात इति । अहवा अगुणन्नुओ हु सो लोओ अथवा अगुणज्ञोऽसौ मदभर्ता यः सतोऽपि मद्गुणान्न बहु मन्यते । अहव म्ह निग्गुणा अथवा निगुणाः स्मः, येषाम् अगुणेषु गुणाभिमानोऽस्माकम् । मोऽपि मत्प्रियो गुणज्ञः, वयमेव केवलं निर्गुणाः । बहुगुणो हु अन्नो जणो तस्स बहुगुणः खलु अन्यो जनस्तस्य । सा सपत्नी गुणाधिकेति भावः । उत्कण्ठिता नायिका । तस्या लक्षणम् । उत्कण्ठिना तु सा स्यात्समुचितसमयेऽप्यनागते कान्ते । तिष्ठत्यनागतेऽस्मिन् (: तिष्ठत्यथागतेऽस्मिन्) बहलविकल्पाकुला या नो ॥१४८॥ १४९) कुडलहस्तिनः । [स्फुटताऽपि हृदयेन सखि कथं (दुःखं) निवेद्यते जने । आदर्श प्रतिबिम्बमिव यस्मिन् दुःख न संक्रामति ॥] मामि सखि, फुट्टतेण वि हियएण कह तम्मि जणम्मि निव्वरिग्जइ स्फुटितेनापि (१ स्फुटताऽपि) हृदयेन कथं तस्मिन् जने स्वदुःख प्रकाश्यते । जम्मि दुक्खं न संकमइ यस्मिन् जने तत् निवेद्यमानं दुःखं न संक्रामति । कस्मिन् किमिव । अदाए पडिबिंब व आदर्श प्रतिविम्वमिव । यदि दुःखभरनिर्भरं स्फुटितं भूयिष्ठमपि (स्फुटितभूयिष्ठमपि) हृदयं भवति तथाप्युक्तस्वरूपे जने न निवेद्यते, निष्फलत्वादिति भावः । स्वदुःखाविष्करणम् । अदाओ आदर्शः । उपमालंकारः ॥१४९॥ १५०) बन्धुदत्तस्य । सखि दुन्वन्ति कदम्बानि यथा मां तथा न शेषकुसुमानि । नूनम् एषु दिवसेषु वहति गुलिकाधनुः कामः ॥] सहि नह ममं कलंबाई दुर्मति सखि यथा मां कदमपुष्पाणि दुन्बन्ति उपतापयन्ति १w. णिन्वरिज्जए तम्मि; २w. दुम्मेंति. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy