SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [२.५५W208 १५५) अन्ज गट तिनं गउति मजंगउ ति मणिरीए । पदम च्चिय दियहढे कडो रेहाहि चित्तलिभो॥५५॥ W209 १५६) न वि तह पढमसमागममुस्यसुहे पाक्एि वि परिभोसो । जह बीयदियहसविलक्खलखिए वयणकमलम्मि ॥५६॥ W210 १५७) जे समुहागयबोलीवलियपियपेसियच्छिविच्छोहा । ___ अम्हं ते मराणसरा जणस्स जे हुंति ते इंतु ॥५७।। १५५) नागहस्तिनः । [ अब गतो अद्य गतो अब गत इति भणनशीलया । प्रथम एव दिवसाधं कुंड्यं रेखाभिश्चित्रितम् ॥] कयाचित् कुड्यं रेखाभिः चित्रितम् । कथंभूतया । अजं गउ त्ति अद्य गत इति पुनरुक्तं च वचनशीलया । किं कालान्तरेण इत्याह । पढम चिय दियहद्धे प्रथम एव दिवसार्धे । एतदुक्तं भवति । प्रियया अवधिदिनगणनलेखाभिः लाञ्छितं स्वभवनभित्तितलम् । मुग्धा विरहिणो नायिका । "स्वावघिदिवसगणनया गमयति कालं प्रियतमस्य" ॥१५५॥ १५६) प्रवरसेनस्य । [नैव तथा प्रथमसमागमसुरतमुखे प्राप्तेऽपि परितोषः । यथा द्वितीयदिवससविलक्षलक्षिते वदनकमले ॥ ] नैव तथा प्रथमसमागमसुरंतसुखे प्राप्तेऽपि परितोषो यथा द्वितीयदिवससविलक्षलक्षिते वदनकमल इति । अर्थात् प्रियाया इति लभ्यते । ब्रीडा हि वनितानां प्रथम समागमे, प्रणयिनां मनांसि आवर्जयतीति । लग्जा व्यभि'चारी भावः ॥१५६॥ १५७) भानुशक्तेः । [ये संमुखागतातिकान्तवलितप्रियप्रेषिता'क्षिविशेषाः । अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु ॥ काचित् प्रियकृतकटाक्षविक्षेपः क्षिप्रमेव वशीकृतहदया इदमाह । अम्हं ते मयणसरा अस्माकं ते मदनशराः । जस्स जे हुंति ते हुतु जनस्य ये भवन्ति ते भवन्तु । एते अन्ये वा भवन्तु इत्यर्थः । के ते इत्याह । जे समुहामयवोलीणवलियपियपेसियच्छिवि छोहा थे संमुखागतातिकान्तव१w. गणिरीए. २w. वोलंत, ३. जे होति ते हो. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy