SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ -२.२९] बीयं सयं W116 १२७) आलोयंति पुलिंदा पव्वयसिहरहिया धणुणिसण्णा । हत्थिउलेहि व विझं पूरिज्जतं नवम्भेहिं ॥२७॥ W117 १२८) वणेयवमसिमइलंगो रेहइ विझो घणेहि धवलेहिं । छीरोयमंथणुच्छलियदुद्धसित्तु व महुमहणो ॥२८॥ WI18 १२९) बंदीऍ निहयबंधववियणाएँ वि पक्कल त्ति चोरजुया। ___अणुराएण पुलइओ गुणेसु को मच्छरं वहइ ॥२९॥ १२७) कमलाकरस्य । [आलोकयन्ति पुलिन्दाः पर्वतशिखरस्थिता धनुर्निषण्णाः । हस्तिकुलैरिव विन्ध्यं पूर्यमाणं नवाझैः ।।] पुलिंदा विंझं मालोयन्ति पुलिन्दा विन्ध्यमालोकयन्ति । कथंभूतम् । पूरिज्जतं पूर्यमाणम् । कैः। नवब्भेहिं नवात्रैः। कैरिव । हत्थिउलेहि व हस्तिकुलैरिव । कथंभूतास्ते। पव्वयसिहरदिया धणुणिसण्णा पर्वतशिखरस्थिता धनुर्निषण्णाः । स्वभाव एव धनुष्मतां, यदि ते किंचित् कौतुकेनालोकयन्ति धनुषि निषीदन्ति । सजल जलधराणां श्यामलिम्ना महिम्ना च करिच्छालैः (१ करिकुलैः) सह साम्यम् । उपमालंकारः ॥१२७॥ . ११८) ललितस्य । विनदवमषीमलिनाङ्गो राजति विन्ध्यो धनधवलैः। क्षीरोदमथनोच्छजितदुग्धसिक्त इव मधुमथनः ।] विंझो रेहइ विन्ध्यः शोभते । कथंभूतः । वणयवमसिमइलंगो वनदवमषीमलिनाङ्गः । कैः शोभते । घणे हिँ धनैः । कथंभूतैः। धवलेहिं धवलैः । क इव । छोरोयमंथणुच्छलियदुद्धसित्तु व्व महुमहणो क्षीरोदधिमथनोच्छलितदुग्धसिक्त इव मधुमथनः । दावशब्दस्य हस्वत्वं यथादिगणपाठात् (वररुचि, १,१०)। उपमाऽलंकारः ॥१२८॥ १२९) कोहिलस्य (काहिलस्य) । [बन्द्या निहतबान्धववेदनयाऽपि समर्थ इति चौरयुवा । अनुरागेण प्रलोकितो गुणेषु को मत्सरं वहति ॥]. १w. वणदव; २w. खीरोअ, ३w. विमणाइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy