SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ -२.२४] बीय संयं W193 १२३) गोलाविसमोयारच्छलेण अप्पा उरम्मि से खित्तो'। __ अणुयंपाणिदोसं तेण वि सा गाढमवऊँढा ॥२३॥ W113 १२४) ते विरला सप्पुरिसा जाण सिणेहो अभिन्नमुंहराओ। ___ अणुदियहवड्ढमाणो रिणं व पुत्तेसु संकमइ ॥२४॥ कया । जसोयाए यशोदया। कथं हसितम् । कण्हमुहपेसियच्छं कृष्णमुखप्रेषिताक्षं यथा भवतीति । जननीजनयोग्यं जल्पितं यशोदया । यथा च त्वं बालस्तथा वयं विम इति हरेः सहास्यम् आस्यकमलावलोकनं गोपीनामिति ॥१२२॥ १२३) नारायणस्य । [ गोदाविषमावतारच्छलेन आत्मा उरसि तस्य क्षिप्तः । अनुकम्पानिर्दोषं तेनापि सा गाढमवगूढा ॥] से तस्य वल्लभस्य उरम्मि अप्पा खित्तो उरसि आत्मा क्षिप्तः । कथम् । गोलाविसमोयारच्छलेण गोदावरीविषमावतरणलच्छलेन । स्खलिता हला अहम् इति तया तदङ्गसङ्गसुखलाभलालसया सकलजनसमक्षम् उरसि तस्य आत्मा क्षिप्तः । किमेतावदेव । न इत्याह । तेण वि सा गाढमवऊढा तेनापि सा गाढमुपगूढा । कथम् । अणुयंपाणिद्दोसं अनुकम्पानिर्दोषम् । इयं खलु तुङ्गात् सिन्धुरोधसोऽधस्तात् पतन्ती मा वराकी प्राणैर्वियुज्यतामिति अनुकम्पापदेशेन सर्वाङ्गमालिङ्गता इति । अवतारो घट्टः । सुक्ष्मोऽलंकारः ॥१२३॥ १२४) स्थिरवित्तस्य । ते विरलाः सत्पुरुषा येषां स्नेहो अभिन्नमुखरागः । अनुदिवसवर्धमान ऋणमिव पुत्रोषु संक्रामति ॥] ते विरला सप्पुरिसा ते विरलाः सत्पुरुषा जाण सिणेहो पुत्तेसु संकमइ येषां स्नेहः पुत्रोषु संक्रामति । कथंभूतः स्नेहः । अभिन्नमुहराओ अभिन्नमुखरागः, अनुपदर्शितवदनविकृतिरिति यावत् । पुनरपि कीदृशः। अणुदियहवड्ढ माणो अनुदिवसवर्धमानः । किमिव । रिम ब ऋममिव । ऋणं खल्लु १. w मुक्को; २. w गाढमुवऊढा; ३. w अहिण्णमुहराओ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy