________________
गाहाको सो
[ २.२२
W111 १२१) केण वणे' भग्गमणोरहेण उल्लावियं पवासु ति । सविसाई व अलसायंति जेण क्हुयाएँ अंगाई ॥२१॥ W112 १२२) अज्ज वि बालो दामोयरो त्ति इय जंपिए जसोयाए । कण्हमुहपेसियच्छं निहुयं हसियं वयवहूहिं ||२२|
1
प्रियतमेऽनुरागं प्रकटयन्तोदमाह । कथं तदपि त्वया न ज्ञातं यत् पीठानां बहूनां कृत्वा उत्त्रिपिटिं ( ! ) तव दश नलम्पटा पतिता । स्वैरिणीचेष्टां सखी गोपयति । नैषा जारेण नखक्षतादिभिरुपद्रुता किंतु तब दर्शनार्थ बासनोपरिस्थिता जघनभारेण पतिता । न तु ईदृशी (जारेण हेतुना ?) संजाता । गतार्थी गाथा । अन्ये तु 'तं मि' इति पठन्ति । तत्र तं मि (=तं पि) इति द्वितीयैकवचनेऽपि भवति ( 1 ) । सप्तम्यास्तु दुर्घट: (दुर्घटम्) | आसन्दी पीठिका || उत्तरिविडि उपर्युपरिस्थापनम् । लेइडो लम्पटः ॥ १२०॥ १२१) मृगाङ्कस्य । [केन सखि भग्नमनोरथेन उल्लपितं प्रवास इति । सविषाणीवालसायन्ते येन वध्वा अङ्गानि ||] केण वणे पवासु त्ति उल्लावियं केन सखि ते प्रियप्रवास इति उल्लपितम् । कथंभूतेन । भग्गमणोरहेण भग्नमनोरथेन । कथं जानासीत्याह । सविसाइ व अलसायंति जेण अंगाई सविषाणोव अलसायान्ते येन अङ्गानि । कस्याः वहुयाए वध्वाः । यदि न कोऽपि एतस्याः प्रियप्रवास इति उदलपिष्यत्, नाङ्गानि अलसानि अभविष्यन् । वणे इति सखीसंबोधनम् । उल्लावियं इति प्रकटादिपाठाद् दीर्घत्वम् । अलसादिपाठात् अय्यन्तः (१ अण्यन्तः ?)| अनुमानालंकारः ॥ १२१ ॥
१२२) तारभेदकस्य । [ अद्यापि बालो दामोदर इति जल्पिते यशोदया । कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवधूभिः ||] निहुयं हसियं चयवहूहिं निभृतं हसितं व्रजवधूभिः । कस्मिन् सति । अज्न वि बालो दामोय चि इय जंपिए अथापि बालो दामोदर इति जल्पिते सति ।
१.. मणे; २w. संलाविअं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org