SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बीयं सयं W98 १०१) रमिऊण पयं पि गयो जाहे अवगृहए पडिणियत्तो। अहयं पउत्थवइय व्च तक्खणं सो पवासि व्व ॥१॥ w99 १०२) अवियण्हपिच्छणिज्जं समदुक्खमुहं विइण्णसम्भावं । अन्नुन्नहिययलग्गं पुण्णेहि जणो जणं लहइ ॥२॥ १०१) रत्वा पदमपि गतो यदाऽवगृहति प्रतिनिवृत्तः। अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥] ओं नमो जिनाय । काचिदात्मनः प्रियतमे प्रेम स्वसौभाग्यं च मझ्याऽभिधातुमिदमाह । रमिऊण पयं पि . गओ रत्वा पदमपि गतः जाहे अवगूहए पडिणियत्तो यदाऽवगृहति प्रतिनिवृत्तः । अहयं पउत्थवइय व अहं प्रोषितपतिकेव तक्वणं सो पवासि व्व तत्क्षणं स प्रियतमः प्रवासीव ज्ञातः ( ? जातः ) इत्यध्याहार्यम् । चिरविरहदुःखमनुभूय प्रवासावसानसंगतयोरिव आवयोरधिकं प्रेमारम्भनिर्भर रिरंसा संजातेत्यर्थः । स्वाधीनभर्तृका नायिका । प्रस्तुतविचित्र सुरतक्रीडासुखलाभलालसो यस्याः । भुञ्चति पतिर्न पार्श्व सा स्यात् स्वाधीनपतिकेति ॥ अनुकूलो नायकः ॥१०॥ १०२) नन्नराजस्य । [अवितृष्णप्रेक्षणीयं समदुःखसुखं वितीर्णसद्भावम् । अन्योन्यहृदयलग्नं पुण्यैर्जनो जनं लभते ॥] काचिदात्मेच्छानुरूपं पतिमनाप्नुवती सखेदमिदमाह । पुण्यैर्जनो जनं लभते । कीदृशम् । अवियोहपिच्छणिज्जं अवितृष्णप्रेक्षणीयं सुन्दरम् । कदाचित् सुन्दरोऽपि समदुःखसुखो न स्यादित्यत आह । समदुक्खसुहं समदुःखसुखम् । कदाचिद् दाक्षिण्येन समदुःखसुखता भवतीत्याह । विइण्णसम्भावं वितीर्णसद्भावम् । एवमपि कदाचित् परस्परप्रेमपात्रं न भवतीत्याह । अन्नुन्न१w. उवऊहिउं; २w. पडिणिउत्तो; ३w. समसुहदुक्खं ४w. अण्णोण्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy