SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४६ गाहाकोलो [१.९९W168 ९९) अच्छउ ताव मणहरं पियाइ मुहदसणं अइमहग्छ । तग्गामछित्तसीमा वि झत्ति दिट्ठा सुहावेड ॥९९॥ W97 १००) दिट्ठा चूया अग्घाइया सुरा दाहिणाणिलो सहिओ। कज्जाई चिय गरुयाइँ मामि को वल्लहो कस्स ॥१०॥ तदुक्तम् । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्र प्रलय इत्यष्टौ सात्त्विका गुणाः ॥ उपमापर्यायोक्तिभ्यां संसृष्टिरलंकारः । प्रियोपालम्भः सखीकर्म ॥९८॥ ९९) स्थिरसाहस्य (! स्थिर साहसस्य)। [आस्तां तावन्मनोहरं प्रियाया मुखदर्शनम् अतिमहाघम् । तद्ग्रामक्षेत्र सीमाऽपि झगिति दृष्टा सुस्वयति ॥] अच्छउ ताव पियाइ मुहदंसणं आस्तां तावत् प्रियाया मुखेन्दुदर्शनम् । कीदृशम् । मणहरं मनोहरम् । अत एव अइमहग्धं अतिमहाघम् । तग्गामछित्तसीमा वि झत्ति दिट्ठा सुहावेइ तद्ग्रामक्षेत्र-. सीमाऽपि झगिति दृष्टा सुखयति ॥९९।। १००) महिषासुरस्य । [दृष्टाचूता आघ्राता सुरा दक्षिणानिलः सोढः । कार्याण्येव गुरूणि सखि को वल्लभः कस्य ।।] दिट्ठा चूया दृष्टा चूता अवलोकितम् आम्रवनम् । अग्घाइया सुरा तथा आघ्राता सुरा । दाहिणाणिलो सहिओ मलयानिलः सोढः । एतदुक्तं भवति । मुकुलिताम्रदर्शनेन सुरभिसुरागन्धेन मनोज्ञमलयानिलेन च उद्दीपनविभावेनासौ अत्रैवानुपयातः । स्मरस्मरतिः (: जातस्मररतिः !) तद्वियोगेनाहं विपन्नेति । अतोऽनुमीयते कज्जाई चिय गरुयाइँ मामि को वल्लहो कस्स कार्याण्येव गुरूणि सखि कः कस्य वल्लभः, न कश्चित् कस्यापीत्यर्थः । दक्षिणानिलः सोढ इति वसन्तागमनं सूचयति । अत एव दिट्टा च्या इति नवमञ्जरीसनाथा इति ज्ञेयम् । मङ्गल्यमिति (2) उत्सवेऽपि विरहिणोनां तत्पानाभावात् ॥१०॥ इति श्रीभुवनपालविरचिते छेकोक्तिविचारलीलायां श्रीसातवाहनकृते गाथाकोशे प्रथमं शतं समाप्तमिति ॥ . १w. दाव; २w. दक्खिणाणिलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy