SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४४ गाहाकोसो [१.९५W93 ९५) अवियण्हपिच्छणिज्जेण तक्खणं मामि तेण दिद्वेण । सिविणयपीएण व पाणिएण तण्ह च्चिय न फिट्टा ॥९५।। W94 ९६) मुयणो जं देशमलंकरेइ तं चिय करेइ पवसंतो । गामासन्नुम्मूलियमहावडट्ठाणसारिच्छं ॥९६॥ ९४) [तदा कृतघ्न मधुकर न रमसेऽन्यासु पुष्पजातिषु । बद्धफला मालतीति इदानी परित्यजसि ।।] हे कयग्घ महुयर कृतघ्न मधुकर तइया न रमसि अन्नासु पुप्फजाईसु तदा न रमसेऽन्यासु पुष्पजातिषु । इन्हि इदानीं बद्धफलडया मालइ त्ति परिच्चयसि बद्धफला गुर्वीयमिति मालती परित्यजसि । कोऽयं नयः । चिरनरं खलु रतिसुखमनुभूय अन्तवनीत्यनुपभोग्यां यतो मां परिहरति (! यस्ता परिहरति) स एवं भङ्गिभणित्याऽभिधीयत इति । अन्यापदेशोऽलंकारः ।।९४॥ ९५) मातङ्गस्य । [अवितृष्णप्रेक्षणीयेन तत्क्षणं सखि तेन दृष्टेन । स्वप्नपीतेनेव पानोयेन तृष्णा एव न नष्टा ॥ ] काचिदभीष्टावलोकनसु. खामृतस्य नतृप्ता इदमाह । अवितृष्णप्रेक्षणीयेन तत्क्षण तेन दृष्टेन तृष्णैव न व्यपगता । केनेव । सिविणयपीएण व पाणिएण स्वप्नपोतेन पानीयेनेव । यथा खलु स्वप्नसमयपीतं पानीयं तृषं न मध्नाति तथा तदर्शनम् । रूपसौभाग्यभङ्गितं भणित्वोक्तिर्भवति ()। उपमापर्यायोक्तिभ्यां संसृष्टिरलंकारः ॥१५॥ ९६) बटुकस्य। [सुजनो यं देशमलंकरोति तमेव करोति प्रवसन् । ग्रामासन्नोन्मूलितमहावटस्थानसदृक्षम् ॥] जं चिय देसं सुयणो अलंकरेइ यमेव देशं सुजनोऽलंकरोति मण्डयति तं चिय पवसंतो गामासन्नुम्मूलियमहावडट्ठाणसारिच्छं करेइ तमेव प्रवसन् देशान्तरं व्रजन् ग्रामासन्नोन्मूलितमहावटस्थानसदृशं करोति । यं प्रदेशम् अध्यास्ते तं सत्पुरुषः प्रसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy