SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४२ गाहाकोसो [१.९०W87 ९०) अवलंबियमाणपरंमुहोइ इंतस्स माणिणि पियस्स । _ 'पिट्टिपुलउग्गमो से कहेइ समुहट्ठियं हिययं ॥९०॥ W88 ९१) जाणइ जाणावेउं अणुणयविद्दवियमाणपरिसेसं । पैइरिक्कि च्चिय विणयावलंबणं स च्चिय कुणंती ॥११॥ अन्यासामपि गोरयं हरसि गौरवं हरसि इति चित्रम् । वस्तुतस्तु (न) विरोधोऽयम् । यत एकत्र गोरयं गोरजः अन्यत्र गौरवम् । राधालानं रजो वदनपवनेन प्रोत्सारयन् इतरगोपीमुखानि मलि(नि)मानम् आनयसोत्यथैः । विशेषोऽलंकारः । यत्रान्यत् कुर्वाणो युगपत् कर्मान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥ रुद्रट, ९, ९) ।। ८९ ॥ ९०) पुट्टिसस्स । [अवलम्बितमानपराङ्मुख्या आयतो मानिनि प्रियस्य । पृष्ठपुलकोद्गमस्तस्य कथयति संमुवस्थितं हृदयम् ॥] से तस्याः पिद्विपुल उग्गमो पृष्ठपुल कोद्गमः समुट्टियं हिययं कहेइ संमुखस्थितं हृदयं कथयति । कस्य । इंतस्स हे माणिणि पियस्स आगच्छतो मानिनि प्रणयिनः । कथंभूतायास्तस्याः । अवलंबियमाणपरंमुहीइ अबलम्बितमानपराङ्मुख्याः । तददर्शनादिव (? तददर्शनेऽपि) रोमाञ्चेन प्रेमाभिमुख्यं प्रिये प्रकटितम् इत्यर्थः । विरोधोऽलंकारः । मानिनीयम् ।। ९० ॥ ९१) रेवत्याः । [जानाति ज्ञापयितुम् अनुनयविद्रावितमानपरिशेषम् । प्रतिरिक्त एव विनयावलम्बनं सैव कुर्वती ॥] काचित् कस्याश्चिद् उत्तमनायिकायाः मानशेषसूचनवैदग्धों वर्णयितुम् इदमाह । स च्चिय जाणावेउं जाणइ सैव ज्ञापयितुं जानाति । किम् । अणुणयविद्दवियमाणपरिसेसं अनुनयविद्रवितमानपरिशेषम् । किं कुर्वती । पइरिक्कि च्चिय विणयावलंबणं कुणंती एकान्तेऽपि विनयाबलम्बनं कुर्वती । विनयपथेन १w. पुट्टि; २w. तुह; ३w. पइरिक्कम्मि बि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy