SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४१ -१. ८९] पढम सयं W86 ८८) इक्कं पहरुव्यायं हत्थं मुहमारुएण वीयंतो । सो वि हसंतीइ मए गहिओ बीएण कंठम्मि ॥८८॥ W89 ८९) मुहमारुएण तं कण्ह गोरयं राहियाइ अवणितो । एयाण बल्लवीणं अन्नाण य गोरयं हरसि ॥८९॥ नागोत्रग्रहणेन अन्येव (2) आकारेङ्गितलिङ्गेन कृतकानुरागमनुमाय नायकमिदमाह । हे सुहय सुभग दक्खिण्णेण वि इंतो सुहावेसि अम्ह अंगाई दाक्षिण्येनापि आगच्छन् सुखयसि अस्माकम् अङ्गानि । निष्कैतवमनुरतोऽसि यासां का निवृतिस्तासाम् । कः सुखनिवेशो, नाहमवधारयितुं समर्थेत्यर्थः ॥८७॥ ८८) आदिवराहस्य । [एक प्रहारपीडितं हस्तं मुखमारुतेन वीजयन् । सोऽपि हसन्त्या मया गृहोतो द्वितीयेन कण्ठे ॥] काचित् स्वरहस्यं सख्याः कथयति । सो वि मए इक्कं पहरुव्वायं हत्थं मुहमारुएण वीयंतो सोऽपि मया एकं प्रहारपीडितं पाणिं मुखमारुतेन वीजयन् बीएण गहिओ कंठम्मि द्वितीयेन गृहीतः कण्ठे । कथंभूतया । हसंतीइ हसन्न्या । अथासौ सहसा अपराधक्रोधान्धया मया कान्तः करतलेन ताडितः । ततोऽसौ स्वीयां तथा परुषपाणिप्रहारवेदनामनादृत्य प्रत्युत तमेव हस्तं मुखनिःश्वासमारुतेन सुखयितुं प्रवृत्तः । ततः प्रत्यावृत्तप्रीत्या विहस्य मया तदितरकरेण कण्ठे गृहीत इत्यर्थः । उव्वायं पीडितम् । धृष्टो नायकः । कृतदोषोऽप्यविशङ्को न विलक्षस्तर्जितोऽपि निर्लज्जः । स तु निर्दिष्टो धृष्टो मिथ्यावाग् दृष्टदोषोऽपि ॥ अधीरा नायिका । ताडयति पतिमधीरा कोपात् संतय॑ संतयॆ ॥८८॥ ८९) पृथिव्याः । [मुखमारुतेन त्वं कृष्ण गोरजो राधिकाया अपनयन् । एतासां बल्लवीनाम् अन्यासामपि गौरवं हरसि ॥] हे कण्ह कृष्ण तं त्वं मुहमारुएण राहियाइ गोरयं अवणिंतो मुखमारुतेन राधाया -गोरजो अपनयन् एयाण बल्लवीणं अन्नाण वि एतासां बल्लवीनाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy