SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [१. ७१W68 ७१) पत्तो छणो न सोहइ अइप्पहाए य पुणियायंदो । ___ अंतविरसो ये कामो असंपयाणे य परिओसो ॥७१॥ W70 ७२) गिम्हे दवग्गिमसिमइलियाइँ दीति विझसिहराई। ___ आससु पउत्थवइए न हुंति नवपाउसब्भाई ॥७२॥ सौभाग्यम् । पशुपतिना वासुकि कङ्कणे दूर समुत्सारिते ॥ ] वासुकिकङ्कणे दूरमपसारिते सति । केन पसुवइणा पशुपतिना । इयम् उत्फुल्लफणाफूत्कारतो मा भैषीदिति पशुपतिना वासुक्यपसर्पणं कृतमित्यर्थः । फणी कङ्कणम् । भीरतो मा निषीदतु । भुजङ्गरा जोत्सारेण सौभाग्यस्य लिङ्गम् । अनुमानालंकारः ॥७०॥ ७१) ध्रुवराजस्य । [प्राप्तः क्षणो न शोभते अतिप्रभाते च पूर्णिमाचन्द्रः । अन्तविरसश्च कामः असंप्रदाने च परितोषः ।।] पत्तो छणो न सोहइ प्राप्तः क्षण उत्सवो न शोभते । अइप्पहाए य पुण्णिमायंदो तथा अतिप्रभाते च पूर्णिमाचन्द्रः । अन्तविरसश्च कामः । असंपयाणे य असंप्रदाने च परितोषः । न शोभत इति सर्वत्र संबन्धः । प्राप्ते हि क्षण उत्कण्ठा कुण्ठीभवति । उत्कण्ठाकारणाभावात् । प्रातः पूर्णिमाचन्द्रो अरुणोदयहतच्छायो भवति । अन्तविरसश्च कामो अनुभूतसुरतसुखतया न जायते । असंप्रदाने च न केवलेन साम्ना यः परितोषः पुष्यतीत्यर्थः (१)। दीपकसमुच्चयतुल्ययोग्यतायोगिनी संसृष्टिरलंकारः ॥७१॥ ७२) चित्तराजस्य । [ग्रीष्मे दवाग्निमषोमलिनितानि दृश्यन्ते विन्ध्यशिखराणि । आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥] आससु पउत्थवइए आश्वसिहि प्रोषितपतिके न हुंति नवपाउसब्भाई न भवन्ति नवप्रावृडभ्राणि, अपि तु विझसिहराई विन्ध्यशिखराणि । कीदृशानि । गिम्हे ग्रीष्मे दवग्गिमसिमइलियाई दवाग्निमषीमलिनितानि । ग्रीष्मसमय एवायम् । दवाग्निधूमश्यामलितविन्ध्यशिखराणि न तु वर्षावतार इत्यर्थः । १w. अईप्पहाअ ब्व; २w. व्व; ३w. असंपआणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy