SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ -१.७०] पढम सय w67 ६९) जइ चिक्खिल्लभउप्पुयपयमिणमलेसं पए तुह विइण्णं । ता सुहय कंटइज्जंतमम्ह अंग किणो हससि ॥१९॥ W69 ७०) पाणिग्गहणि च्चिय पवईए नायइ सहीहि सोहग्गं । पसुवइणा वासुइकंकणम्मि दूरं समोसरिए ॥७०॥ प्रोषितपतिका दिवसां (? दिवसे) नयनेङ्गितचिरगान (१) विदितविकियां विदग्धसस्वोमिदमाह । हे चिरगयपउत्थवइए चिरगतप्रोषितभर्तृके जं दिवा सुयसि तं न सुंदरं यद् दिवा स्वपिघि तत् न शोभनम् । हेमंतियासु राईसु अइदीहरासु जं सि न विणिदा हैमनीषु यामिनीषु अतिदीर्घिकासु यदसि न विनिद्रा । अत्र दिवाशयनानुमितं यामिनीजागरणम् असतीत्वशङ्कां जनयतोत्यर्थः । चिरगय इति गतशब्दो भावसाधनो द्रष्टव्यः । चिरेगयपउत्थवइए इति पाठे तु न दोषः (:)। राई रात्रिः ॥६८॥ ६९) कृष्टखदिरस्य । [यदि कर्दमभयोत्प्लुतपदमिदमलसं पदे तव वितीर्णम् । तत् सुभग कण्टकायमानम् अस्माकमङ्गं किं नु हससि ।। काचित् मय्यनुरक्तेति जातहासे यूनि तदवलोकनाय मदनचिह्ननिह्नवोक्तित्वेन तदालपनसुखलाभलालसा सती इदमाह । हे सुहय सुभग जइ चिक्खिल्लभउप्पुयपयमिणमलसं पए तुह विइण्णं यदि कर्दमभयोत्प्लुतं भयोक्षिप्तं पदमिदमलसं पदे तव वितीर्ण, ता किणो अम्ह अंगं हससि तत् कस्मादस्माकमङ्गं हससि । किणो किमिव हससि । कथंभूतम् । कंटइज्जंतं पुलकेनाकीर्यमाणम् । मान्यथा संभावयतु भवान् । कर्दमघृणया किलाहं पुलकिताऽऽकीर्यमाणाङ्गेति । अन्ये तु पार्श्वपरिवर्तिनो विदग्धसखीजनस्य, तस्मिन् यूनि निजानुरागलिङ्गसहितत्वं सा नायिका इदमाह इत्याहुः । उभयथाऽपि लेशोऽलंकारः । तस्य लक्षणम् । लेशो लेशेन निर्भिन्नवस्तुरूपनिगृहनम् ।। (काव्यादर्श, २,२६५) ॥६९॥ ७०) कोदिल्लकस्य । पाणिग्रहण एव पार्वत्या ज्ञायते सखीभिः १w. अलसाइ तुह पए दिण्ण; २w. अंगमेण्हि किणो वहसि; ३w. पाणिग्गहण चिअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy