SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२ गाहाकोसो १.६७-] W65 ६७) जइ तस्स ने होसि पिया ता दियहं नीसहेहि अंगेहिं । नवस्यपीयपेऊसमत्तपाडि व्व किं मुयसि ॥६७॥ W66 ६८) हेमतियासु अइदीहरासु राईसु जं सि नै विणिद्दा । चिरंगयपउत्थवइए न सुंदरं जं दिवा मुयसि ॥६८॥ विरुतेन । निःश्वसिति जातवेदनं शूलाभिन्नमिव देवकुलम् ॥] उपरि शिखाभागे दरदृष्टो यः स्थाणुकः तत्र निलीनपारापतविरुतेन निःश्वसितोव । कीदृशम् । जायवियणं सूलाभिन्नं व जातवेदनं किलमोरितशूलन्यस्ता(?) निःश्वसितीवेति । पूर्वार्धे समासः चिन्त्यः । नित्थणइ जायवियणं निलीणपारावयाण विरुएण । उत्ररि दरदिट्ठखन्नुयसूलाभिन्नं व देव उलं ।। इति पाठः श्रेयान् । यत्र देवकुलं तत्र तथाक्तम् । तदित्थंभूतम् (१) । निठाग - परावयाण विरुएण । उत्प्रेक्षालंकारः ॥६६॥ ६७) सयरसेनस्य (सगरसेनस्य) । [यदि तस्य न भवसि प्रिया तद् दिवसं निःसहैरङ्गैः । नवसूतपीतपीयूषमत्तसैरिभोसुतेव किं स्वपिषि ॥] यदि न भवसि त्वं तस्य प्रिया तत् किं निःसहैः सुरतश्रमखिन्नैरङ्गैः दिवा नव्यजात-नवप्रसूत-पोतपीयूषमत्तसैरिभोसुतेव किं स्वपिषि । सुतेवेत्यादि ते (१) । कालाध्वभावदेशानां योगे अकर्मकाणाम् अपि कर्मसंज्ञा । अत्र उत्तरोपमाभ्यां संसृष्टिरलंकारः । निद्रा नाम संचारी भावः । आलस्याद् दौर्बल्यात् श्रमात् क्लमात् चिन्तनात् स्वभावात् च । रात्रौ जागरणादपि निद्रा संभवति देहभूतस्य ॥ उन्मुख गौरवगात्रव्यावर्तननयनमीलनजडत्वः । जम्भणगात्रविमर्दैरनुभावैरभिनयस्तस्याः ॥ (नाट्यशास्त्र ७, ११०-१११.). ६८) आढ्यराजस्य । हैमनीष्वतिदीर्घासु रात्रिषु यदसि न विनिद्रा । चिरगतप्रोषितपतिके न सुन्दरं यद् दिवा स्वपिषि ॥] काचित १w. होसि ण; २w. अणुदियह; ३w. जं सि अविणिद्दा; ४w. चिरअर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy