SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ -१.६६ ] पढम संयं W62 ६४) दरफुडियसिप्पिसंपुडणिलुक्कहालाहलग्गपुच्छेणिहं । पिक्कंबढिविणिग्गयकोमलमंबंकुरं उयह ॥६४॥ W63 ६५) उयह पडलंतरोइण्णणिययतंतुद्धपायपडिलग्गं । दुल्लक्खमुत्तगुत्थेक्कबउलकुसुमं व मक्कडयं ॥६५॥ W64 ६६) उवरिदरदिट्ठखन्नुयणिलीणपारावयाण विरुएंण । नीसँसइ जायवियणं मूलाभिन्नं व देवउलं ॥६६॥ ६४) विचित्रस्य । [ईषत्स्फुटितशुक्तिसंपुटनिलीनहालाहलामपुच्छनिभम् । पक्वाम्रास्थिविनिर्गतकोमलम् आम्राङ्गुरं पश्यत ॥] अंबंकुरं उयह आम्राङ्कुरं पश्यत । कथंभूतम् । पिक्कंबढिविणिग्गयकोमलं पक्वाम्रपृष्ठ (१ अस्थि) विनिर्गतं च तं कोमलं च पक्काम्रस्य यद् अस्थि ततो विनिर्गतं च तं कोमलं चेति कर्मधारयः । अतश्च कीदृशम् । दरफुडियसिप्पिसंपुडणिलुक्कहालाहलग्गपुच्छणिहं दरस्फुटितशुक्ति संपुटं तत्र निलीना या गृङ्गोधिका तस्याः पुच्छाग्रेण तुल्यम् । वृन्तानुगतताम्राकुरस्य गृहगोधिकाग्रपुच्छोपमाबीजं प्रतीयमानेनैव धर्मेण । उपमालंकारः । हालाइलशब्दो गृहगोधिकायाः पर्यायोक्तिः यस्या ब्राह्मणीति लोके प्रसिद्धिः ॥४॥ ६५) ईश्वरराजस्य । (पश्यत पटलान्तरावतीर्णनिजकतन्तूर्ध्वपादप्रतिलग्नम् । दुर्लक्षसूत्रगुम्फितै कबकुलकुसुममिव मर्कटकम् (ऊर्णनाभम्)।] पश्यत ऊर्णनाभम् । कीदृशम् । पडलंतरोइण्णणिययतंतुद्धपायपडिलग्गं 'पटलान्तराद् अवतों यो निज कस्तन्तुः तत्र ऊर्ध्वपादप्रतिलग्नम् । यथा भवति । दुर्लक्षं सूक्ष्मत्वात् सूत्रं तत्र गुत्थं (गुम्फितम्) एकं यद् बकुलकुसुमं, तदिव । पटलं (2 छदिः) । उपमालंकारः ।।६५॥ ६६) पालिकस्य । [उपरि ईषददृष्टस्थाणुकनिलोनपारापतानां १ w. छेप्पणिहं. २ w. णिलुक्क; ३ w. विरुएहिं; ४ w णित्थणइ; ५ w. सूलाहिणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy