SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६८ गाहाकोसो [७.२९ W691,R636,६२९) निप्पन्नसस्सरिद्धीऍ गधिओ गाइ पामरो सरए । दलियणवसालितंडुलधवलमियंकासु राईसु ॥२९॥ W692,R637, ६३०)अहिलिज्जइ पउमालेहडालिवल एण कलमगोवीए। केयारसुत्तरंभणतंसट्टियणिच्चलो चरणो ॥३०॥ W. 693,R638,६३१) दियहे दियहे सूसइ संकेययभंगवढियासंका । आवंडुरोणयमुही कलमेण समं कलमगोवो ॥३१॥ मुखत्वं चटु कारकेण शुना कुतः शिक्षितम् इति हे देवर सत्यं कथय । त्वत्तो निश्चितं शिक्षितमिति । त्वमेव ईग, नान्य इत्यर्थः ॥६२८॥ ६२९) अवटङ्कस्य । [निष्पन्नसस्यऋद्धया गर्वितो गायति पामरः . शरदि । दलितनवशालितण्डुलधवलमृगाकासु रात्रिषु ॥] पामरस्य सुखासिकाकथनेन पूर्णाशः पुमान् वर्ण्यते । दलितनव - शालितण्डुलधवलमृगाङ्कामु रात्रिषु पामरः सुखं गायति ।।६२९॥ ६३०) केरलस्य । [अभिलीयते पद्मलोलुपालिवलयेन कलमगोप्याः । केदारस्रोतोरोधनतिर्यविस्थतनिश्चलश्वरणः ॥] केदारकुल्यारोधनाय त्र्यस्र स्थतो निश्चलः कलमगोप्याश्चरणः पम नम्पटालिवलयेन अभिलीयते । पद्मसदृश इत्यर्थः । लेहडो लम्पटः ॥६३०॥ ३३१)विषमशीलस्य। [दिवसे दिवसे शुष्यति सङ्केतकभङ्गवर्धिताशङ्का । आपाण्डुरावनतमुखी कलमेन समं कलमगोपी ॥] शरद्वर्णनगाथात्रयम् । निष्पन्नकणत्वाल्लवनाभिमुखे क्षेत्रे संकेतभङ्गवर्धिताशङ्का मापाण्डुरावनतमुखी सती कलमेन समं कलमगोपी शुष्यति । कलमोऽपि पाकपाण्डुरावनतमुखः शुष्यति । सहोक्तिलंकारः ॥६३१॥ १w. णिप्पण्णसस्सरिद्धी सच्छंद; २w. अलिहिज्जइ पंकअले हलालचलणेण कलमगोवीए 1 केआरसोअरंभणतंसहिअकोमलो चलणो. Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy