SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ . ७.२८] सत्तमं सयं W. 688, R -, ६२६) मा वच्चह वीसंभं इमाण वहुचाडुयम्मणिरेयाणं । निव्वकिज्जपरंमुहाण सुणयाण व खलाणं ||२६|| W.689,R634, ६२७) अन्नग्गामपउत्था कइती मंडलाण रिछोलिं । अक्खंडिय सोहरा वासस्यं जिय मे सुणिया ||२७|| W690,R635, ६२८) सच्चं साहस देवर तं तह चडयारएण सुणएन । निव्वट्टियकज्जपरं मुहत्तणं सिक्खियं कत्तो ॥ २८॥ मल्लस्य हृष्टां वधुं क िवदिदमाह । प्रत्याहतपटहं यथा भवति, एवमानीयमानया पत्युर्जयपताकया तव दौर्भाग्ये प्रकट्यमाने रूति है मल्लि न लज्त से, किंतु नृत्यसि । यतस्त्वदनासक्त्या अयं प्रतिमल्लजयीति । मल्लानां च युद्धकाले स्त्रीपरिहार इति स्थितिः || ६२५ ।। २६७ ६२६) तस्यैव ( ईश्वरराजस्य ) [ मा वजत विश्रम्भम् एषां बहुचाटुकर्मनिरतानाम् । निर्वर्तितकार्य पराङ्मुखानां शुनामिव खलानाम् । ] एतेषां बहुचाटुकर्मनिरतानां समर्थितस्व कार्य पराङ्मुखाणां शुनामिव स्वलानां विश्वासं व्रजसि (? मा व्रजत ) ||६२६ ॥ ६२७) हालस्स । [ अन्यग्राम प्रोषिता कषन्ती शुनां पङ्क्तिम् । अखण्डित सौभाग्या वर्षशतं जावतु मे शुनी ||] काचिदसतः स्वां शुनीमाशीर्वादयति । अन्यस्मिन् ग्रामे प्रोषिता प्रवस्तुमारब्धा आत्मना मण्डलानां शुनां पङ्क्तिम् आकर्षन्ती, अखण्डित सौभाग्या मे शुनी वर्षशतं जीवतात् । कौलेयकशब्दशून्ये ग्रामे सुखं मम तद्गृहगमनं तस्य च मे गृहागमनमिति भावः । मंडलो वा । रिछोको पक्तिः ||६२७|| 1 ६२८) अनुकूटस्य । [ सत्यं कथय देवर तत् तथा चाटुकारण शुना । निर्वर्तितकार्य पर ङ्मुखत्वं शिक्षितं कुनः ॥] काचिद् भ्रातृजाया देवरं पृच्छति । तत् प्रसिद्धं तेन प्रकारेण निर्वर्तितकार्यपराङ्णिउणाणं; २ . वित्तिअ; ३ w. वरिसतयं. १ w. ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy