SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६६ ग्राहीकोसो W685,R630, ६२२) अवरण्डागयजामाउयस्स विउणेइ मौहणुत्रकंठ । बहुयाऍ घेरपरोहड मज्जणमुहको वलयसो ॥२२॥ W626.R631,६२३) मुहपुंडरीयछायाऍ संठिए वेंडर रायहंसि व्व । छण पिट्ठकुट्टणुच्छलियधूलिधवले थणे तैणुई | २३ | W686, R632, (२४) जुज्र्ज्ञेच वेडामोडण मोडियमल्लस्स जुण्णमल्लस्स । कच्छाबंधु च्चिय भज्जैमल्ल हिययाइँ उक्खणइ ॥ २४ ॥ W687,633, ६२५) आणिज्जतीर तुमं परणो हयपडहजयपडायाए । मल्लि न लज्जति नच्चसि दोहग्गे पायडिज्जते ॥२५॥ ६२२) अंधपर मस्स । [ अपराह्नागतजामातुर्द्विगुणयति मोहनोह्कण्ठाम् । वध्वा गृहपश्चाद्भागमज्जनमुखगे वलयशब्दः ||] वध्वाः सबन्धी गृहपश्चाद्भागमज्जनमुंम्बरो वलयशब्दो अपराह्नागतस्य जामातृकस्य सुरतोल कण्ठां द्विगुणयति । बाह्यान्तरसंनापशम कत्वात् (?) मदर्थोऽयं मञ्जनारम्भ इत्याशयाद्वा | परोहड गृहपश्चाद्भागः ||६२२॥ ६२३) दामोदरस्स । [ मुखपुण्डरीकच्छायायां संस्थितो वहति राजहंसाविव । क्षणरिष्ट कुट्टनो च्छलितधूलिधवलौ स्तनौ तन्वी ॥] कापि कस्याश्चित् कुचौ वर्णयति । उत्सवे यत् पिष्टकुट्टनं तेन उच्छलिता या धूलि, तया धवल सितौ स्तनौ, मुखपुण्डरीक च्छायायाम् उपविष्टौ राजहंसाविक तन्वी वहति । कमलच्छायायां हि राजहंसोपवेशनं युक्तमेवेति । ६२३॥ ६२४) [युद्धचपेटामोटनमोटितमल्लस्य जीर्णमल्लस्य । कक्षाबन्ध एवं भीरुमल्लहृदयान्युत्खन ते ||] कश्चित् कृतकर्म (1) वर्णयति । युद्धार्थ या चपेटा तथा यत् प्रमर्दनं तेन मोटितान्यमल्लस्य निर्व्यूढ मल्लस्य कंक्षाबन्ध एव भीरु मल्लहृदयान्युत्खनति । ऊरुकरस्फोटनादिकमित्यर्थः । जुण्णो दृष्टकर्मा | भज्जो भीरुः ||६२४ ॥ I [७,२२ ६२५ ) ईश्वररानस्य । [आनीयमानया एवं पत्युर्ह तपटहजयपताकया । मल्लि न लज्जसे नृत्यसि दौर्भाग्ये प्रकट्यमाने ।] जितप्रतिमल्लस्य 1 Jain Education International १ w. घरपोहरमज्जण पिसुणो; २ w. उअह ३ w. वहइ. ४ w. जुज्झचवैडामोडि भजज्जरकण्णस्स ५ w. भोरुमल्लहिअअं ६ w. समुक्खणइ; ७ w. आणंदतेण तुमं पइणो पहण पडइसण. For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy