SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ -७.३४] सत्तम संयं २६९ w 695,R639,६३२) दठ्ठण हरियदीहं गोसे वठाण झूरैए हलिओ। सरैए सहस्समगं तुसारधवले तिलच्छित्ने ॥३२॥ W769,R640,६३३) अणुसोयइ हलियवहू रविकिरणोलुग्गपंडुरच्छायं । रणुंदुरदंतुक्खुत्तविसमवलियं तिलत्तंबं ॥३३॥ W770,R641, ६३४) ओहायसंघासालुयाण वइमूलमल्लियंताणं । डिभाण किलिंक्यवावडाण सुन्नो सिही जलइ ॥३४॥ ६३२) महेन्द्रस्य । [दृष्ट्वा हरितदीर्घ प्रभाते वृषभाणां खिद्यते हालिकः । शरदि सहस्रमागे तुषारधवले तिलक्षेत्रे ॥] शरत्कालप्रातः, तुषारधवले तिलक्षेत्रे आरकवृषस्मय (?) हरितं दोघं च मार्गसहस्रं दृष्ट्वा हालिको रक्षपालने (?) (क्षेत्रपालने ?) विद्यते । मशकत्रस्यमानाः पशवः शालोतिलवाटेषु प्रविशन्ति । देहलग्नांश्च दंशास्तिलैः सह वर्षन्ति । तद्वर्षणादवश्यायबिन्दवः पतन्ति । ततो हरितः प्रतिभाति । शाखाद्युपमर्दाच्च दार्घसरलोऽनेकदण्डको मार्गः स्यादित्यर्थः ॥६३२॥ ६३३)[अनुशोचति हालिकवधू रविकिरणावरुग्णपाण्डुरच्छायम् । अरण्यमूषकदन्तोत्कृत्तविषमपतितं तिलस्तम्बम् ॥] अरण्यमूषकदन्तोत्कृत्तम् अत एव रविकिरणैनिःस्थामं पाण्डुरच्छायं विषमपतितं तिलस्तम्बं हालिकवधरनशोचति । एकस्य तिलस्तम्बस्य विनाशम् आशक्य (? आलोक्य) अन्येषामपि शङ्कत इत्यर्थः ।।६३३॥ ६३४) तरलस्य । [उपहारकसंघर्षवतां वृति मूलमालीयमानानाम् । डिम्भानां लधुकाष्ठव्यापूतानां शून्यो ज्वलत्यग्निः ॥] गथाद्वादशकेन हेमन्तशिशिरवर्णनम् । उपहारकः प्रस्तावात् तृणकाष्ठादिमूलः (१), तस्याननयनविषये अन्योन्यस्पर्धावताम् अत एव वृतिमूलमालोयमानानां लघुकाष्ठादिषु व्यापूतानां डिम्भाना शून्यः शिस्वी ज्वलति । तेषां कष्टमेवेत्यर्थः । संघासो स्पर्धा । किलिंबं लघुदारू ।६३४॥ १w. संढाण; २w. जरए; ३w. असई रहस्समग्गं; ४w. ओवालअम्मि सीआलुआण वइमूलमुल्लिहंताणं । डिंभाण . कलिंचयवावडाण सुण्णो जलइ अग्गी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy