SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ -७.०९] सत्तमं सयं २६१ W766,R615,६०७)निवेडि हिसि मुन्नहियएजलहरजलपंकिलम्मिपंथैम्मि। उप्पिक्खागयपिययमहत्थे हत्थं पसारिती ॥७॥ W667,R616, ६०८) उच्छंगियाऍ पइणा अहिसारणपंकमलिणपेरंते । आसन्नपरियणो विय सेउ च्चिय धुयइ से पाए॥८॥ W562,R617, ६०९) रेहंति कुमुयदलणिच्चलट्ठिया मत्तमहुयरणिहाया। ससियरणीसेसपणासियस्स गंठि व्य तिमिरस्स ॥९॥ श्चोतति तत्र तत्र शिरो न्यस्यन्तो पथिकपत्नी रक्षति जलबिन्दुभ्यः पुत्रम् । अथ च स्वाभिराोक्रियमाणम् एनं न लक्षयति । पथिकभार्यात्वाद् चोदनसंभवः । उच्छोवो बिन्दुः । दैवशब्दः (१) उत्पूर्वोऽयम् ॥६०६॥ ६०७) राघवस्य । [ निपतिष्यसि शून्यहृदये जलधरजलपङ्किले पथि । उत्प्रेक्षागतप्रियतमहस्ते हस्तं प्रसारयन्तो ॥] हे शून्यहृदये जलधरजलपङकिले पथि चिन्तानीतप्रियतमहस्ते हस्तं प्रसारयन्तो निपतिष्यसि । उत्प्रेक्षा । स्वयंकृता चिन्ता ।। ६०७ ॥ ६०८) पोट्टिसस्स । [ उत्सङ्गितायाः पत्या अभिसारणपङ्कमलिनपर्यन्तो । आसन्नपरिजन इव स्वेद एव धावयति तस्याः पादौ ॥] तस्याः पत्न्याः कान्तोत्सङ्गितायाः सत्या अभिसारणपङ्कमलिनप्रान्तो पादावासन्नपरिजन इव स्वेद एव भाजयति । सोपानद्य.....चारणायाः (१) ( सोपानकत्वे चरणयोः ? ) पर्यन्तावेव मलिनितौ ।। ६०८॥ ६०९) [ शोभन्ते कुमुददलनिश्चिलस्थिता मत्तमधुकरसंघाताः । शशिकरनिःशेषप्रणाशितस्य ग्रन्थय इव तिमिरस्य ।। चन्द्रोदयसमयवर्णनम् । कुमुददलेषु निश्चलस्थिता मत्तमधुकरनिकराः शशिकरैः निःशेषप्रणाशितस्य तिमिरस्य ग्रन्थय इव राजन्ते । कस्यचिद् दा देस्तक्ष्यमाणस्य दुर्भे या ग्रन्थयस्तथैवावशिष्यन्ते, तथा तिमिरस्यापीत्यर्थः । निहाया संधाताः ॥६०९॥ १R. निवडिहसि, २w. मग्गम्मि, ३w. सेअ च्चिय, ४w. धुवइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy