SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ गाहाको [ ७.०३ W765R612,६०३) सुंयइ सुहं चिय कुंडलियपेहुणो निग्गयस्स वडुयस्स ! जणरंजणग्गिहुत्ते घरम्मि सुणओ अईमंतो ||३|| २६० W725,R611, ६०४) मा बंधंसु वीसंभं पुत्तय चडुयारओ इमो लोओ । सूईवेहो कम्मि पिच्छ किं ननइ पमाणं ||४|| W564,R613, ६०५) धाराधुव्वतमुहा लंबियपक्खा निउंचियग्गीवा । वेद काया लाभिन्न व्व दीसंति ||५|| W623,R614, ६०६) रक्खेइ पुत्तयं मत्थरण उच्छोवयं पडिच्छंती । ● पंहियजाया उल्लिज्जंतं न लक्खेइ ॥ ६ ॥ ६०३) [स्वपिति सुखमेव कुण्डलितपुच्छो निर्गतस्य बटुकस्य । जनरञ्जनाग्निहोत्रे गृहे शुनको अतिम्यमानः ॥] प्रावृड्वर्णनम् । जनरजनार्थम् अग्निहोत्रं यत्र तत् तथा । गृहे कुण्डलितपुच्छो जलधाराभिरतिभ्यमानो बहिर्गतस्य बटुकस्य वा सुखं स्वपिति । पेहुणं पुच्छम् । जातिरलं कारः ||६०३ ॥ ६०४) माहवरायस्स । [ मा बधान विस्रम्भं पुत्रक चाटुकारको अयं लोकः । सूचीवेधः कर्णे पश्य किं ज्ञायते प्रमाणम् ||] कश्चित्पुत्रं शिक्षयति । मा विस्रम्भं बधान हे पुत्रक, चाटुकारकोऽयं लोकः । आमन (?) कर्णे कृतः सूचीवेधः पश्य किं प्रमाणं प्रथते । तस्मान्मा विश्वसेदित्यर्थः ॥ ६०४ ॥ ६०५) अंगरास्स | [ धाराधान्यमानमुखा लम्बितचरणा निकुञ्चितग्रीवा: । वृतिवेष्टकेषु काकाः शूलाभिन्ना इव दृश्यन्ते ||] धाराक्षाल्य - मानमुखाः लम्बितपक्षा नितरां कुञ्चितग्रीवा: काका वृतिवेष्टकेषु वृत्यन्तर्गतकीडेषु स्थिताः सन्तः शूलाभिन्ना इव भान्तीत्युत्प्रेक्षा ॥ ६०५ ॥ ६०६) पालित्तयस्स । [ रक्षति पुत्रकं मस्तकेन पटलोदकं प्रतीच्छन्ती । अश्रुभिः पथिकजाया आद्रक्रियमाणं न लक्षयति ||] यत्र यत्र गृहं १ w. सुहय सुहं चिय कुडलि व्व पेहुणो णिग्गअस्स चडुवस्स । नगरंजणिग्गहो ते घरम्मि सुणहो अतिहिवंतो ॥; २ w. बच्चसु; ३. वइवेढणेसु; ४w. ओच्छोअअं; ५w. पहिअघरिणी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy