SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६२ गाहाकोसो - [७.१० W434,R618, ६१०)वासारत्ते उन्नयपयोहरे जुव्वणि व्व वोलीणे। पढमिककासकुसुमं दीसइ पलियं व धरणीए ॥१०॥ W563,R620,६११) उये कोडराउ तुरियं पहाविथं पूसयाण रिछोलिं । सरए जरिउ व्व दुमो पित्तं व सलोहियं वमइ ॥११॥ W.624,R619, ६१२)सरए सरम्मि पहिया जलाई कंदुट्टसुरहिगंधाई। धवलच्छाइँ सयण्हा पियंति दइयाण व मुहाई ॥१२॥ ६१०) आढ्यराजस्य । [ वर्षारात्र उन्नतपयोधरे यौवन इवातिक्रान्ते । प्रथमैककाशकुसुमं दृश्यते पलितमिव धरण्याः । ] गाथासप्तकेन शरद्वर्ण तम् । उन्नतपयोधरे वर्षारात्रे यौवन इत्रातिकान्ते सति प्रथमैककाशकुसुमं धरण्याः पलितम् इव दृश्यते । उत्प्रेक्षालंकारः । पयोधरा मेघाः स्तनाश्च ॥६१०॥ ६११) पोट्टिसस्स । [ पश्य कोटरात् त्वरितं प्रधावितां कीराणां पङिक्तम् । शरदि ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ।] कीराणां पतिम् वृक्षस्य कोटरात् तूणे प्रधावितां पश्य । शरदि ज्वरित इव द्रमः सशोणितं पित्तमिव वमति, इति उत्प्रेक्षा । कीराणां तुण्डस्य रक्तस्व'त् पक्षाणां नोलत्वाद् रक्तपित्तोपभ्यम् । पूमा शुकाः । रिंगोली पक्तिः ॥६११॥ ६१२) माननरेन्द्रस्य । [शरदि सरसि पथिका जलानि कमलसुरभिगन्धानि । धवलाच्छानि (धवलाक्षाणि) सतृष्णाः पिबन्ति दयितानामिव मुखानि ।] शरत्काले तडागसमृद्धया पथिकाः कमलैः सुगन्धानि कमलवत् सुगन्धोनि च धवलाच्छानि धवलाक्षाणि च जलानि दीयतामुखानीव पिबन्ति । कंदोटं पद्मम् ॥६१२॥ १w. उअह तरुकोडराओ णिहूतं पूसुआण रिंछोलिं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy