________________
६४८ गाहाकोसो
[६.७१W586 ५७१). नवपल्लवं विउल्ला पहिया पिच्छंति चूर्यसिहरम्मि ।
कामस्स लोहिउप्पंकराबियं हत्थभल्लि व ॥७१॥ W587 ५७२) महिलाणं चिस दोसो जेणेय पवासगन्चिया पुरिसा ।
दो तिन्नि जाव न मरंति ता न विरहा समप्पंति ॥७२॥ W588 ५७३) बालय दे वच्च लहुं माइ वराई य मा विलंबेण ।
सा तुज्झ दसणेणं जीवेइ न इत्थ संदेहो ॥७३॥ विद्युत् । किंभूनस्य । उयरे सुरचाव कोडिभिन्नस्स उदरमध्ये सुरचापकोटिभिन्नस्य । अत एव सवियणं कंदंतस्स सवेदनं क्रन्दनशब्दं कुर्वतः । यः किल कार्मुकाप्रभागभिन्नो भवति तस्यान्त्राणि प्रलम्बन्ते । रूपकमलं कारः । उम्मैव तिरोभूतभेदा रूपकमिष्यते । (काव्यादर्श, २, ६६) ॥ ५७० ॥
५७१) ज्येष्ठायाः । [नवपल्लवमाविग्नाः पथिकाः प्रेक्षन्ते चूतशिखरे । कामस्य लोहितसमूहरञ्जितां हस्तभल्लोमिव ॥] पहिया नवपल्लवं पिच्छंति पथिका नवपल्लवं प्रेक्षन्ते । क्व । चूयसिहरम्मि चूतरशिखरे । कीदृशाः पथिकाः । विउल्ला आविनाः । कामिव । कामस्स हत्थमल्लि व कामस्य हस्तभल्लोमिव । कीदृशोम् । लोहि उप्पंकरावियं लोहितोघरञ्जिताम् । त्वत्कार्यकारणावमिव ( ? तत्कार्य करणात् ) पश्यन्तीव । उप्र्पको समूहः । रावियं रञ्जितम् । विउल्लो आविग्नः । उपमालंकारः ॥५७१॥
५७२) गेल (? रोल) देवस्य । [महिलानामेव दोषो येनैव प्रवासगर्विताः पुरुषाः । द्वे तिस्रो यावन्न नियन्ते तावन्न विरहाः समाप्य. न्ते ॥] गतार्था गाथा ॥५७२। . ५७३) श्वेतपट्टस्य (: श्वेतपटस्य)। [ बालक प्रार्थये बज लघु
म्रियते वराकी च मा विलम्बेन । सा तव दर्शनेन जीवति नात्र संदेहः ॥] १w.विसण्णा; २w. चूअरुक्खस्स; ३w. जेण पवासम्मि गम्विआ पुरिसा; ४w.
अलं; ५w. दसणेण वि जीवेज्ज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org