________________
-६.७०]
W584 ५६९) खेरवण गलत्थल्लण गिरिकूडावडण भिन्नदेहस्स | धुक्कुएइ हिययं विज्जुलया कालमेहस्स ॥ ६९ ॥ W585 ५७० ) मेहमहिसस्स पिच्छे उयरे सुरचावकोडि भिन्नस्स | कंदतस्स सवियणं अंत वै पलंबिया विज्जू ॥७०॥
नियच्छह एत भागच्छत, अस्याः स्तनौ पश्यत यूयम् । कथंभूतौ । परिणयमारसच्छ परिणत बिल्वसदृशौ । गौरववृत्तत्वोक्तिः । पुनश्च कीदृशौ । तुंगे तुङ्गौ । हियए न मायंति हृदये न मातः, पृथुलत्वात् । के इव । सप्पुरिसमणोरह व्व सत्पुरुषमनोरथा इव । तेऽपि हृदये न मान्तीत्यर्थः । परिणतः पक्वः । मालूरं बिल्वम् । सच्छहो सदृशः । पिच्छह पश्यत । थणए हृति द्वयोरप्यर्थयोः प्राकृते बहुवचनस्य स एवेति एत्वे कृते रूपम् । उत्प्रेक्षालंकारः ॥ ५६८ ॥
छ सयं
२४७
५६९) पालित्तकस्य । [ खरपवनप्रेरणगिरिकूटापतनभिन्नदेहस्य | धुकधुकायते हृदयं विद्युता कालमेघस्य ॥ ] धुक्कुद्धपद्द हिययं विज्जुलया धुकधुकायने हृदयमिव विद्युता । कस्य । कालमेहस्स कालमेघस्स । कोदृशस्य । खरपवणगलत्थल्लणगिरिकूडावडणभिन्नदेहस्स खरपवनेन यत् प्रेरणं तेन यद गिरिकूटे आपतनं गिरिशिखरापातः, तेन भिन्नदेहस्य विदारितवपुषः । यः किल भिन्नदेहो भवति तस्य हृदयं धुकधुकायते । इवेन विना उत्प्रेक्षा । तदुक्तम् । तदिवेति तदेवेति तामुत्प्रेक्षां प्रचक्षते ( वकोक्तिजोवित, ३, २६ ) | ध्वनिकारमतेन पुनरयमुत्प्रेक्षाध्वनिः । कूटं शिखरम् ॥ ५६९ ॥
Jain Education International
५७० ) जीवदेवस्य । [ मेघमहिषस्य प्रेक्षध्वम् उदरे सुरचापकोटिभिन्नस्य । क्रन्दतः सवेदनम् अन्त्रमिव प्रलम्बिता विद्युत् ॥ ] मेहमहिसस्स पिच्छह अंतं व पलंबिया विज्जू मेघमहिवस्य प्रेध्वम् अन्त्रमिव प्रलम्बिता १w. खरपवणर अगलत्थि अगिरिऊडावडण ०; २w. धुक्काधुक्कइ जीअं व विज्जुआ काहमेहस्स; ३. णज्जइ; ४w. व पलंबर.
For Private & Personal Use Only
www.jainelibrary.org