SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ छर्टी सयं २४९ W614 ५७४) वण्णकमरहियस्स वि एस गई नवर चित्तयम्मस्स । निमिसं पिजंन मुच्चई पिओ जणो गाढमवऊढो ।।७४॥ W615 ५७५) अविहत्तसंधिबंधं पढमरसुब्भेयपाणलोहिल्लो।। उविल्लिउं न याणइ खंडइ कलियामुहं भमरो ॥७५॥ सा तव दर्शनेन जीवति नात्र संदेहः । त्वदप्राप्तिजनितोऽयं तस्या रोगोद्भव इति भावः । अप्राप्तौ हि दश दशा भवन्ति, तन्मध्याद् व्याधिश्यम् ॥५७३॥ ५७४) वप्पकस्य । [वर्णक्रमरहि तस्याप्येषा गतिः केवलं चित्तजन्मनः (चित्रकर्मणः) । निमिषमपि यन्न मुच्यते प्रियो जनो गाढमव . गूढः ॥) एस गई नवर चित्तयम्भस्स एषा गतिः केवलं चित्तजन्मनो मनोभवस्य । कासावित्याह । निमिसं पि जं न मुच्चइ पिओ जणो गाढमवऊढो निमिषमपि यन्न मुच्यते आलेख्यलिखितोऽपि कृतालिङ्गनः कान्तः कान्ताभिः । इह हि वर्णक्रमरहितस्यापि अस्य एषा गतिरिति । स्वजातिव्यतिरेकालंकारः । ब्राह्मणादयो वर्णाः, शुक्लादयश्च ॥५७४॥ ५७५) विन्ध्यस्य । [अविभक्तसन्धिबन्धं प्रथमरसोद्रेदपानलोभवान् । उद्वेष्टयितुं न जानाति खण्डयति कलिकामुखं भ्रमरः ॥] भमरो कलियामुहं उम्विल्लिउं न याणइ भ्रभरः कलिकामुखम् उद्वर्तयितुं न जानाति । कीदृशम् । अविहत्तसंधिबंध अविभक्त सन्धिबन्धम् इति तत्त्वोक्तिः । कि तर्हि करोतीत्याह । खंडइ खण्डयति । कीदृशः । पढमरसुब्भेयपाणलोहिल्लो प्रथमोद्गतरसपानलोभवान् । यः खलु अनवतीर्णतारुण्यामपि रामा रमयितुमजानानो रतिसुखलाभर सेन विस्त्रयति (1) स एवमुच्यते । लोहिल्लो लोभवान् । अन्योक्तिरलं कारः ॥५७५।। ९w. गुणो, २weण मुंचइ. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy