SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ -६.६१] छटै सयं २४३ W582 ५६०) कित्ति यमित्तं होहिइ सोहग्गं पिययमस्स भमिरस्स। महिलामयणछुहाउरकडक्खपच्चैक्ख धिप्पंतं ॥६॥ W583 ५६१) धणियमुबऊहयम्हें कुक्कुडसदेण झत्ति पडिउद्धो । __परघरवसई सुमरिय निययम्मि घरम्मि मा भाहि ॥६१॥ ५६०) नारीगणस्य (१) [ कियन्मानं भविष्यति सौभाग्यं प्रियतमस्य भ्रमणशीलस्य । महिलामदनक्षुधातुरकटाक्षप्रत्यक्षगृह्यमाणम् ॥] काचित् स्वभर्तुः सौभाग्यं भङ्ग्याभिधातुमिदमाह । कित्तियमित्तं होहिइ सोहग्गं कियन्मानं भविष्यति सौभाग्यम् । कस्य । पिययमस्त प्रेयसः । कीदृशस्य । भमिरस्त भ्रमणशीलस्य । किंमूतं सौभाग्यम् । मयणछुहाउरकडक्खपच्चावधिप्पंतं मरनरूपा या क्षुधा तया आतुरा या महिलास्तासां कटाक्षः प्रत्यक्षं गृह्यमाणम् । तत् कियन्मात्रं भविष्यति । अयमस्मद्भर्ता भ्राम्यन् सक कटाक्षपातैः पोयत इति रूपातिशय वर्णनपरेयमुक्तिः । पर्यायोक्तिरलं कारः । धनिकारमतेन तु विवक्षितान्यारवाच्यो अलक्ष्यक्रमोद्योतो ध्वनिप्रभेदः ॥५६०॥ ५६१) काढिल्लकस्य । [गाढमुपगृहस्वास्मान् कुक्कुटशब्देन झटिति प्रतिबुद्धः । परगृहवसति स्मृत्वा निज केऽपि गृहे मा भैपोः ॥ ]धणियमुबऊयम्हे गाढवमवगू इयत्वास्मान् । कुक्कुडसद्देण झत्ति पडिउद्धो कुक्कुट- . शब्देन झगिति प्रति बुद्धः । परघरवसई सुमरिय नियम्मि घरम्मि मा भाहि परगृवसतित्रे ते च स्मृत्वा नि नकेऽपि गृहे परभवनभ्रान्त्या मा भेषीरिति पालनालम्पटत्वं युक्त्या पत्युरुक्तं भवतीति । धणियं गाढम् ॥५६१॥ १w. छुहाउल; २.w.विक्खेव; ३w.णिअधणिअं उवऊहसु; ४.w.परवसहिवाससंकिर निअए वि घरम्मि मा भासु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy