________________
-६.५७]
छ सयं
२४१
W522 ५५५) सच्चं कलहे कलहे सुरयारंभा पुणो नवा हुंति । माणो उण माणसिणि गेरुयं पिम्मं विणासे ॥५५॥ W523 ५५६) माणुम्मत्ताऍ मए कैलहै निक्कारणं कुणंतीए । अहंसणेण पिम्मं विहै। डियं पोढवारण || ५६ ॥ W524 ५५७) अणुऊलं वत्सुं जे देाउं अइवल्लहं पि वेसे वि । कुवियं य पसाएउ सिक्खंड लोओ तुमाहिंतो ॥५७॥
५५५) सरस्वत्या: । [ सत्यं कलहे कलहे सुरतारम्भाः पुनर्नवा भवन्ति । मानः पुनर्मनस्विनि गुरुकं प्रेम विनाशयति ||] काचित् प्रयत- मानां सखी शिक्षयितुमिदमाह । सत्यं कलहे कहे सुरतारम्भाः पुनर्नवा भवन्ति, मानः पुनर्मनस्विनि गुरुकं प्रेम प्रणाशयति । तस्मात् केलिकलहे कामचारः, मानं तु मा कार्षीरिति । माणसिणी इति समृद्धयादित्वाद दीर्घत्वम् (वररुचि, १, २ ) । पिम्म इतिप्रेमशब्दस्य सेवादित्वाद् द्वित्वम् ( वररुचि, ३, ५८ ) । आक्षेपपर्यायोक्तभ्यां संसृष्टिरलंकारः । सखीकर्म शिक्षा
॥५५५॥
५५६) कालदेवस्य । [ मानोन्मत्तया मया कलहं निष्कारणं कुर्वत्या | आदर्शनेन प्रेम विघटित प्रौढवादेन ॥] गतार्था गाथा ।। ५५६ ॥ ५५७) अनुरागस्य । [ अनुकूलं वक्तुं वै दर्शयितुम तिवाल्लभ्यमपि द्वेष्येऽपि । कुपितांच प्रसादयितुं शिक्षतां लोकस्त्वत्तः ॥] काचिन्मानवती स्वबुद्धिवैदग्ध्यबलेन प्रसादयितुमुद्यतं दयितनभिनन्दन्तीदमाह । सिक्खउ लोभो तुमाहिंतो शिक्षतां लोकत्वत्तः । किं तदित्याह । अणुऊलं वत्तं अनुकूलं वक्तुम् । दाउं अइवल्लई पि वेसे वि दर्शयितुमा तिवाल्लभ्यं द्वेष्येऽपि । कुवियं य पसाएउ कुपितां च प्रसादयितुम् । अत एव शिक्षतां लोकः ।
१w. गरुओ पेम्मं; २w. अकारणं कारणं कुणंतीए; ३w. विणासिअं; ४w. अणुऊलं चिअ वोत्तुं; ५w. बहुवल्लह वल्लहे वि वेसे वि; ६. सिक्खइ.
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org