________________
२४०
गाहाको सो
[६.५१
W518 ५५१) ते य जुवाणा सा गामसंपया तं च अम्ह तारुणं । अक्खीणयं विय जेणो कहे अम्हे वि तं सुणिभो ॥५१॥ W519 ५५२) बाहुल्लफुरियगंडाहराऍ भणियं विलक्खहसिरीए । अज्ज वि किं रूसिज्जइ सवहावत्थं गए पिम्मे ॥ ५२ ॥ W520 ५५३) वण्णग्घयतुप्पमुहिं र्वि जो ममं आयरेण चुंबतो । सो इन्हि भूणभूसियं पि अलसायद छिवंतो ॥५३॥ W551 ५५४) सा निविडपाउयंगि ति माउया मा हु परिहरिज्जासु । पच्छाणवत्थजुयलं रयम्मि अवणिज्जइ च्चेय ॥ ५४ ॥
५५१) श्रीअभिमानस्य । [ते च युवानः सा ग्रामसंपत् तच्चास्माकं तारुण्यम् । आख्यानकमिव जनः कथयति, वयमपि तच्छृणुमः ॥ ] गतार्थ गाथा | अक्खाणयं वृत्तान्तः ॥ ५५१ ॥
५५२) हालस्य । [ बाप्पार्द्रस्फुरितगण्डाधरया भणितं विलक्षइसनशीलया । अद्यापि किं रुष्यते शपथावस्थां मते प्रेम्ण । ] कयाचित् बाहुलफुरियगडाहराए भणियं बाष्पाई कपोलया स्फुरिताधरया च भणितम् । किंभूतया । विलक्खहसिसीए विलक्षहसनशीलया । किं भणितमित्याह । अज्ज विकिं रूसिज्जई अद्यापि किं रुष्यते । क्व सति । सवहावत्थं गए पिम्मे शपथावस्थां गते प्रेम्णि । स हि मां खलुज्झितस्नेहो मिथ्यापथैः प्रत्याययति अतः कृतं मानेनेति भाव: । उल्लं आर्द्रम् | आक्षेपोऽलंकारः ||५५२॥
५५३) रथवाहनस्य । [वर्णधृत लिप्तमुखीमपि यो मामादरेण चुम्बन् ( आसीत् । स इदानीं भूषणभूषितामप्यलसायते स्पृशन् ||] गतार्था गाथा ॥ ५५३ ॥
५५४) पन्नाविल्लिकस्य । [सा निबिडप्रावृताङ्गीति मातर्मा स्खलु परिहरेः । प्रच्छादनवस्त्रयुगलं रतेऽपनीयत एव ॥ ] ॥५५४ ॥ ॥
१w. अक्खाणअं व लोओ; २w. बाहोहभरि अगंडाहराइ; ३w. गअं पेम्म; ४w, जो मं अहआअरेण; ५w. एहि सो; ६w. णीलवडपाउअंगि त्ति मा हु णं परिहरिज्जासु; ७w. पट्टसूअं पिण्डू.
Jain Education International
For Private & Personal Use Only
• www.jainelibrary.org