SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ -६.५०] छठें सयं २३९ W516 ५४८) जा तणुयाइ सा तुह करण किं, जेण पुच्छसि हसंतो। अह गिम्हे मह पंयइ त्ति एयँ भणि चिय परुन्ना ॥४८॥ W516 ५४९) साहीणपिययमो दुग्गो वि मन्नई कयत्थमप्पाणं । पियरहिओ उण पुहईवई वि अकयत्थओ चेव ॥४९॥ W517 ५५०) कि रुयसि कि किसायसि किं कुप्पसि सुयणु इक्कमिकस्स। पिम्मं विसंवयंत साहसु को रुभिउं तरइ ॥५०॥ ५४८) ब्रह्मभट्टस्य । [ या तनूयते सा तव कृतेन किं, येन पृच्छसि हसन् । असौ ग्रीष्मे मम प्रकृतिरित्येवं भणित्वैव प्ररुदिता ॥] काचित् केनचित् सोपहासं किमिति कृशाङ्गी त्वम् इति पृष्टा सती इदमाह । जा तणुयाअइ सा तुह कएण किं, या तनुयते मा तव कृते किं, जेण पुच्छसि हसंतो येन पृच्छति हसन् । किमर्थ तर्हि तनूयस इत्याहै । अह गिम्हे मह पयह त्ति असौ ग्रीष्मे मम प्रकृतिरिति एवं भणिउं चिय परुन्ना एवं भणित्वैव प्ररुदिता रोदितुं प्रवृत्तेति । तदप्राप्तिरेव रुदितस्य हेतुः ॥५४८॥ ५४९) गणपतेः । [ स्वाधीनप्रियतमो दुर्गतोऽपि मन्यते कृतार्थमात्मानम् । प्रियारहितः पुनः पृथिवीपतिरप्यकृतार्थ एव ॥] गतार्था गाथा ॥५४९॥ ५५०) गिरिसुतायाः । [ किं रोदिषि किं कृशायसे किं कुप्यसि सुतनु एकैकस्य । प्रेम विसंवदत् कथय को रोदु शक्नोति ॥] काचित् स्नेहानुबन्धबुद्धिं विधुरयति प्रियें दुरवस्थां स्वसखीं शिक्षयित्वा (? शिक्षयि- . तुम्) इदभाह । किं रुयसि किं किसायसि किं रोदिषि किं कृशायसे, किं कुप्पसि सुयणु इक्कमिक्कस्स किं कुप्यसि सुतनु एकैकस्य । यतः पिम्म विसंवयंतं प्रेम विसंवदत् साहसु को रंभिउं तरइ साधय कथय को वा रोढुं शक्नोति । न कोऽपीति । स........चैतत् । प्रेम्णो यदुत मृणालतन्तुपुच्छगच्छिदुरुंतकालान्तरमवति । ष्टत इति (१)। आक्षेपोऽलंकारः ॥५५॥ १w. जं; २w. पयई एवं भणिऊण ओरुण्णा; ३w पुण. पुहवि पि पाविउं दुग्गओ च्चे, ४w. किं व सोअसि; ५w. पेम्म विसं व विसमं; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy