SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३८ गाहाकोसो [६.४५ W513 ५४५) संतमसंतं दुक्खं सुहं च जाओ घरस्स जाणंति । ताउ च्चिय महिलाओ सेसाउ जरा मणुस्साणं ॥४५॥ W514 ५४६) हसिएहिँ उवालंभा पच्चुवयारेहि खिज्जियवाई। असहि भंडणाई एसो मग्गो सुमहिलाणं ॥४६॥ W515 ५४७) उल्लावो मा दिज्जउ लोअविरुद्ध ति नवर काऊण । समुहावडिए को वेरिए वि दिदि न पाडेइ ॥४७॥ ५४५) जयसिंहस्य । [ सदसद् दुःखं सुखं च या गृहस्य जानन्ति आ एव महिलाः शेषा जरा मनुष्याणाम् ॥ ] निगदव्याख्यातेयं गाथा ॥ ५४५ ॥ ५४६) साधुवलितस्य । [ हसितैरुपालम्भाः प्रत्युपकारैः खेदितव्यानि । अश्रुभिः कलहा एष मार्गः सुमहिलानाम् ॥ ] एष मार्गः सुमहिलानाम् । कोऽसावित्याह । हसिएहिं उबालंभा हसितैरुपालम्भाः, पच्चुवयारेहि खिज्जियव्वाइं प्रत्युपकारैः खेदितव्यानि, अंसूहि भंडणाई अश्रुभिः युद्धानि (? कलहाः) । एसो मग्गो सुमहिलाणं एषा एव स्थितः सुमहिलानाम् ॥ ५४६ ॥ ५४७) सुमतेः । [ उल्लापो मा दीयतां लोकविरद्ध इति केवलं कृत्वा । संमुखापतिते को वैरिण्यपि दृष्टिं न पातयति ॥ ] काचिद् हृदयदयितम् अवधीर्य व्रजन्तम् इदमाह । लोकविरुद्ध इति परललनालोको लोकविरुद्ध इति कृत्वा केवलम् उल्लापो मा दीयताम् । समुहावडिए को वेरिए वि दिद्रिं न पाडेइ संमुखापतिते को वैरिण्यपि दृष्टिं न पातयति, अपि तु पातयतीत्यर्थः । अन्योढा नायिका । अन्योढाऽपि हि कन्या कर्तव्यं सर्वम् उद्गतं कुरुते । दुरवस्था दयितं तु स्वयमभियुङ्क्ते स्मरावेशात् ॥५४७॥ १w. अच्चुवयारेहि; २w. लोअविरुद्ध ति णाम काऊण, ३w. को उण बेसे; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy