SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३७ -६.४४] छर्टी सयं w511 ५४३) जोसे वेसो पंसुल अहिययरं सा वि वल्लहा होइ । इय भाविऊण असई वीससइ न दुहहिययस्स ॥४३॥ W512 ५४४) सा आम सुहय गुणरूवसोहिरी आम निग्गुणा अम्हे। जेइ तीए न सरिच्छो ता कि सब्बो जणो मरउ ॥४४॥ हियय मूढ हृदय, पराहीणजणं महंत मा तम्म पराधीनं जनमभिलषत्, मा ताम्य । केन । दुवस्वमित्तेण अमुना दुःस्वमात्रेण । अन्नं पि कि पि पाविहिसि अन्यदपि किमपि प्राप्स्यसि । अतः तुह कित्तियं एयं तव कियदेतत् । अतोऽप्यधिकतरं दुःखं लप्स्यस इत्यथैः । एतदुक्तं भवति ।दुर्लभजनानुरागं मा कुर्वीथाः । माक्षेपोऽलंकारः। धनिकारमते तु विवक्षितान्यपरवाच्यस्य लक्ष्यक्रमोद्योतस्य अर्थशक्त्यनुरण नरूपव्यङ्ग्यो ध्वनेः प्रभेदः । पर्याय इत्यन्ये । प्रध्वस्तो (१) विप्रलम्भश्टङ्गारः ॥५४२ ।। ५४३) जयदासस्य । [यस्याः द्वेष्यः पांसुल. अधिकतरं साऽपि • वल्लभा भवति । इति भावयित्वाऽसती विश्वसिति न दुष्टहृदयस्य ।।] इय भाविऊण असई इति ज्ञात्वा असती वोससइ न दुहिययस्त विश्वसिति न दुष्टहृदयस्य । किं तदित्याह । जीसे वेसो पंसल हे पांसल यस्यास्त्वं द्वेष्यः महिययरं सा वि वल्लहा होइ अधिकतरं साऽपि वल्लभा भवति । अहं पुनरनुरागिणीति प्रिया न भविष्यामि । न चेति (?) त्वामनुधावतः स्वहृदयस्यापि न विश्वसितीति । सा त्वय्यनुरक्ता, त्वं पुनरन्यस्यां सा वन्यस्मिन्ननुरक्तेति तात्पर्यार्थः । वेसो द्वेष्यः । पंसुलो पुंश्चलः । इय इति । इतेस्ते: इति इतेः इतो अत्वे रूपम् । ( वररुचि , १,१४) ॥ ५४३ ॥ ५४४) जयदेवस्य । [सा कामं सुभग गुणरूपशोभिनी, काम निर्गणा वयम् । यदि तस्या न सक्षस्तत् कि सर्वो जनो म्रियताम् ॥ गतार्था गाथा । आम इति संप्रतिपत्तौ । शब्दालंकारः काकुवक्रोक्तिः ॥५४४ १w. वेसो सि जीअ पंसुल; २ w. सा हु वल्लहा तुज्झ; ३w. जाणिऊण वि मए ण ईसियं दड्ढपेभ्मस्स; ४ w. अहअं; ५ w. भण तीअ जो ण सरिसो किं सो सम्वो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy