________________
२३६
गाहाको सो
W508 ५४० ) वाउयसिययविहाविओरुदिट्ठेण दंतमग्गेण ।
वहुमाया तोसिज्ज निहाण कलसस्स व मुहेण ||४०|| W758 ५४१) डदिऊण सयलरणं अग्गी समविसमलंघणुव्वाओ । तडलं ततणेहिं तिसिउ व्व नई सेमोयर ||४१ ॥ W510 ५४२) अन्नं पि किं पि पाविडिसि मूढ मा तम्म दुक्खमित्तेण । हियय पराहीणजणं महंत तुह कित्तिय एयं ॥ ४२ ॥
गाथा । साहुल्ली वस्त्रम् । द्वे (१) वाहु ( ! चाटु) कारकम् इति कृत्वा द्वित्वादि नाटद्वेष्ययोधकर्मणि णन्तात्स्वार्थे.... त्यये (?) रूपम् ॥५३९॥ ५४०) रेहायाः (! रोहायाः) । [वातोद्धूतसिचयविभावितोरुदृष्टेन दन्तमार्गेण । वधूमाता तोष्यते निधान कलशस्येव मुखेन ||] बहुमाया तोसिज्ज वधूमाता तोष्यते । केन । दंतमग्गेण दन्तमार्गेण, दशनाङ्केनेति यावत् । कथंभूतेन वाउयसियय विद्याविओरुदिट्ठेण वातोद्भूतसिचयविभावितो रुदृष्टेन । केनेव । निहाणकलसस्स व मुहेण निघान कलशस्येव मुखेन । यथा हि निधानकुम्भमुखावेक्षणे सुखं संपद्यते, तथा वध्वा ऊरुदण्डदत्तदन्तव्रणदर्शनेनेत्यर्थः । उपमालंकारः || ५४०||
[६.४०
५४१) संभ्रमस्य । [ दग्ध्वा सकलारण्यम् अग्निः समविषमलङ्घनोद्वानः। तटलम्बमानतृणैस्तृषित इव नदीं समवतरति ॥] अग्गी नई समोयरइ अग्निर्नदीं समवतरति । कैः । तडलंवंततणेहिं तटलम्बमानतृणैः । किं कृत्वा । डहिऊण मयलरणं दग्ध्वा सकलमरण्यम् । कोदृशो - ऽग्निः । समविमलंघणुव्वाओ समविषमलंङ्घन खिन्नः । ततश्च क इव । तिसिउव्व तृषित इव । यः खलु विकटाटवीमटति स समविषम देशसंचरणक्लमक्लान्तकायतया तृषितः पानाय तटिनीतटमवतरति । संभावनानुमानोत्प्रेक्षालंकार : ( वक्रोक्तिजीवित ३, २५-२७) ॥ ५४१ ॥
Jain Education International
५४२) केशवस्य । [ अन्यदपि किमपि प्राप्स्यसि मूढमा ताम्य दुःखमात्रेण । हृदय पराधीनजनं वाञ्छत्, तब कियदेतत् ॥ ] हे मूढ १ w. समोसरइ.
For Private & Personal Use Only
-
www.jainelibrary.org