SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ -६.३९] छट्टे सयं २३५ W507 ५३७) ईसामच्छरहिएहिँ निम्वियारेहिँ मामि अच्छीहिं । इन्हि जणो जणं पिव नियच्छए कह न झिज्जामो ॥३७॥ W612 ५३८) तुह दंसंणसंजणिओ ईमीएँ लज्जालुआएँ अणुराओ । दुग्गयमणोरहो इवें हियय चिय जाइ परिणामं ॥३८॥ W607 ५३९) वाउबिल्लियसाहुलि थएमु फुडदंतमंडले ऊरू । चडुयारयं पई मा हु पुत्ति जणहासियं कुणसु ॥३९॥ ५३७) [ईमित्सररहिताभ्यां निर्विकाराभ्यां सखि अक्षिभ्याम् । इदानी जनो जनमिव पश्यति कथं न क्षीयामहे ||] इन्हि जणो जणं पिव जनः प्रियो जनमिव सामान्यजनमिव नियच्छए मां पश्यति । काभ्याम् । अच्छोहिं अक्षिभ्याम् । कीदृशाभ्याम् । ईसामच्छररहिएहि ईयया योऽसौ मत्सरः, तेन रहिताभ्याम् । तथा निम्वियारेहि निर्विकाराभ्यां निरभिलाष- त्वात् । इति कृत्वा कह न झिज्जामो (कथं न). क्षीयामह इति ॥५३७॥ ५३८) वन सरिणः । तव दर्शनसंजनितोऽस्या लज्जावत्या . अनुरागः । दुर्गतमनोरथ इव हृदय एव याति परिणामम् ॥] इमीऍ अणुराओ अस्या अनुरागः हियय चिय जाइ परिणाम हृदय एव जरां याति । कथंभूतः । तुह दंसणसंजणि भो तव दर्शनेन जनितः । किंभूतायास्तस्याः । लज्जालुआएँ लज्जावत्याः । यत एवेयं सलज्जा अत एवं न प्रकाशयति । क इव । दुग्गयमणोरहो इव । यथा दुर्गतमनोरथो हृदय एव जरां याति तथा तदनुरागः । प्रथमानुागे साक्षादर्शने गाथेयम् । कन्या नायिका । सा नायकमभियुङ्क्ते स्वयं न विदिताशया सखी त्वस्याः । स्वयंभूतां तदभिलिखितं तां च सलज्जेति घिकुर्यात् (१) ॥ उपमालंकारः ॥५३८॥ ५३९) चुल्लोडकस्य । [वातोद्वेल्लितवस्त्रे स्थगय स्फुटदन्तमण्डलावूरू। चटुकारकं पति मा खल पुत्रि जनहसितं कुरु ॥] गतार्था १w. कुह. २w. दसणेण अणिओ; ३w इमीअ, ४w. विअB ५w. फुडदंतनमंडलं जहणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy