SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ --६.३४] छ सयं W505 ५३३) मारेसि कं न मुद्धे इमेण रत्तततिक्खविसमेण । भुमयळयाचावविणिग्गएण नयणद्धभल्लेण ॥ ३३ ॥ Ww720 ५३४) दिंडीए जं न दिट्ठो सरलसहवाऍ जं न आलतो । उवयारो जं न कओ तं चिय कलियं छइल्लेहिं ॥ ३४ ॥ २३३ ५३३ ) सलवणस्य । [ मारयसि कं न मुग्धे अनेन रक्तान्ततीक्ष्णविषमेण । भ्रूलताचापविनिर्गतेन नयनार्थभल्लेन ।] हे मुद्धे मुग्धे, इमेण नयणद्ध भल्लेण कं न मारेसि अनेन नयनार्धभल्लेन कं न मारयसि । कीशेन । भुमयलयाचावचिणिग्गएण भ्रूलताचापविनिर्गतेन । भूयश्च कीदृशेन । रतंततिवखविसमेण रक्तान्ततीक्ष्णविषमेण । एवंभूतेन नयनार्धबाणेन कं न मारयसि सर्वमेव मान्यखीति । तोक्ष्णपक्ष्मलकटाक्षविक्षेपास्तव दुस्सहा इति भल्लतुल्यत्वं तेषाम् । त्वया ( अहं सर्वो वा ) इत इत्यर्थः । रूपकमलंकारः । - उपमैव तिरोभूतभेदा रूपक भिष्यते (काव्यादर्श, २,६६ ) ॥५३३॥ ५३४) महिषासुरस्य । [दृष्ट्या यन्न दृष्टः सरलस्वभावया, - यन्नापितः । उपचारो यन्न कृतस्तदेव कलितं छेकैः ||] दिट्ठीऍ जं न दिट्ठो दृष्ट्या यन्न दृष्टः । कीदृश्या । सरलसहावाऍ सरलस्वभावया । जं न आलत्तो यन्नालपितः संभाषितः । उवयारो जं न कओ उपचारो गृहगमनगौरवम् आसनदानादिकं यन्न कृतं तं चिय कलियं छइल्लेहिं - तदेव कलित ज्ञातं प्राज्ञैः । इयमस्मिन्ननुरक्तेति मा कश्चिदज्ञो जाना* त्विति य एव स्वाभिप्रायगोपनोपायस्तस्याः, स एव च्छेकलोकस्य तदीयाशयोन्नयनं जातम् । आकृतिरन्यथाभावाद अन्यथात्वं सूचयति । यत्खलु दर्शनयोग्यस्य यूनोऽदर्शनं यच्च आलाप्यस्यानालपनं, यदुपचार्य- स्याप्यनुपचारः तेन ज्ञातम् इयमस्मिन्ननुरक्तेति । ज्ञापकहेत्वनुमानयोः क्षीरनीरन्यायेन संकरोऽलंकारः ॥ ५३४ || " १w. भुलआचावविणिग्ग अतिक्खअरद्धच्छिभल्लेण; २w. दिट्ठाइ, ३. जं च णालविओ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy