SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ___२३१ -६.३०] छटुं संयं W493 ५२८) इकोवणा वि सासू रुयाविया गयवईऍ मुन्हाए। पायवडणोणयाए दोमु वि गलिएसु वलएमु ॥२८॥ W501 ५२९) आउच्छणणित्यामं जायाऍ मुहं नियच्छमाणेण । पहिएण सोयेणियलिएण गंतुं चिय नै तिण्णं ॥२९॥ W502 ५३०) सूईवेहे मुसलं विच्छुहमाणेण दड्ढलोएण । इक्कग्गामे वि पिमओ समेहि अच्छीहि वि न दिछो ॥३०॥ ५२८) दुर्लभराजस्य । [अतिकोपनाऽपि श्वश्रू रोदिता गतपतिकया स्नुषया । पादपतनावनतया द्वयोरपि गलितयोर्वलययोः ॥] अइकोवणा वि सासू रुयाविया अतिकोपनाऽपि श्वश्रूरश्रुमुखी कृता, पायवडियाए पादपतितया सुन्हाए स्नुषया पुत्रपन्या । कथंभूतया । गयवईऍ गतपतिकया । क्व सति रोदिता । दोसु वि गलिएसु द्वयोरपि गलितयोलययोः । कायकार्यवशविनस्तवलयदर्शनेन "अहो ईदृशी दशामियं मत्पुत्रस्यार्थे प्राप्ता वर्तते वराकी" इति श्वश्रूरुदश्रुमुखी जातेति तात्पर्यार्थः । लक्ष्यक्रमोद्योतितध्वनिप्रभेदे अर्थशक्त्यनुरणनव्यापारव्यङ्ग्यो ध्वनिरलंकारः । पर्यायोक्तिरित्यन्ये ॥२८॥ ५२९) दुघस्य । [आपृच्छननि:स्थामं जायाया मुखं पश्यता । पथिकेन शोकनिगडितेन गन्तुमेव न शक्तम् ॥] जायाएं मुहं नियच्छमाणेण जायाया मुखं निरीक्षमाणेन, गंतुं चिय न तिण्णं गन्तुमेव न शक्तम् । कीदृशम् । आउच्छणणित्थामं पुनर्दर्शनप्रश्नेन. निःस्थामं निःसहम् । कीदृशेन पथिकेन । सोयणियलिएण शोकनिगडकलितेन । अत एष गन्तुं न पारितम् । भाउच्छणं पुनदर्शनप्रश्नः । थामं बलम् । नियच्छणं दर्शनम् । तरति शक्नोति । हेतुरलंकारः ॥५२९॥ . .. ५३०) बुद्धभट्टस्य । [सूर्च वेधे मुशलं विक्षिपता दग्धलोकेन । एकनामेऽपि प्रियः समाभ्यामक्षिश्यामपि न दृष्टः ॥] इक्कागामे वि पिमो १w. विच्छाअं; २w. सोअणिअलाविएण, ३ w. ण इटुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy