SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२७ -६.२०] छर्टी सयं W339 ५१९) उप्पिक्खागय तुह मुहदंसणपडिरुद्धजीवियासाए । दुहियाएँ मए कालो किच्चिरमित्तु व नेयवो ॥१९॥ W627 ५२०) तेह तेणं सा दिवा ती तह तस्स पेसिया दिट्ठी। जइ दुन्नि वि समयं चिय निव्वत्तरयाइँ जायाइं ॥२०॥ . देव । नेत्याह । बाहेण पहालोयणविलोयणं मे हियं तं पि बाप्पेण पथालोकनेक्षणं मम हृतं तदपि इति । त्वद्वियोगेऽहम् ईदृशी दशा प्राप्ता, त्वं पुनः सुष्ठु निष्ठुरो यदेतां प्रवासवासनां न विजहासीति मायाऽमिहितं भवति । जग्गिरओ इति जागुः कृति असंतृड्वरीति जभावनिषेधात् गधाभावे (?) (वृद्धयभावे) घनि गुण एव । सिविण इति स्वप्नशब्दस्य ईषत्पक्वस्वप्नेत्यादिना (वररुचि, १,३) अत इत्वम् । विरहिणी नायिका । निःश्वसितरुदितचिन्तादैवोपालम्भदैन्यवचनैश्च । हृद्दाहदेहदौर्बल्यखेदनिर्वेदजागरणः । त्यक्तागुलीयवलयां लम्बालकवेणिकासमायुक्ताम् । प्रतिमलिनाम्बरवेषां प्रोषितपतिकां निबध्नीयात् ॥५१८॥ ५१९) विरञ्चाचार्यस्य । [ उत्प्रेक्षागत तव मुखदर्शनप्रतिरुद्धजीविताशया । दु:खितया मया कालः कियच्चिरमात्र इव नेतव्यः ॥] काचित् प्रवासिनं प्रिय प्रति संदिशन्तीदमाह । कालो दुहियाएँ मए कालो दुःखितया मया किच्चिरमित्तु व्व नेयवो कियन्मात्र इव नेतव्यः । कथंभूतया मया । उम्पिक्स्वागय तुह मुहदंसणपडिरुद्धजीवियासाए उत्प्रेक्षागतं यत् त्वन्मुखदर्शनं तेन प्रतिरुद्धजीविताशया । एतदुक्तं भवति । यदहं त्वविरहे जीवामि तत्र ध्यानपारमितया त्वन्मुखकमलावलोकनं हेतुरिति । विरहिणी नायिका ॥५१९॥ ___ ५२०) हालस्य । । तथा तेन सा दृष्टा तया तथा तस्य प्रेषिता दृष्टिः । यथा द्वावपि सममेव निवृत्तरतौ जातौ ॥] तह तेणं सा दहा तथा तेन विधिना स्नेहाया दृशा सा कृशाङ्गी तेन दृष्टा, तीए तह तस्स १w. केत्तिअमेत्तो; २w. तह तेण वि; ३w. तीअ वि; ४w. दोण्ह वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy