SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२८ गाहाकोसो [६.२१ W498 ५२१) मुहपिच्छओ पई से सा वि हु सविसेसदसणुम्मइया । दो वि कयत्था पुहईऍ पुरिसमहिल त्ति भणंति ।।२१॥ W488 ५२२) अन्नावराहकुविओ जह तह कालेण वच्चसि पसायं । वेसत्तणावराहेण कुविय, कह तं पसाएमि ॥२२॥ पेसिया दिट्ठी तयाऽपि तथा सललितवलितापाङ्गपातिनी दृष्टिरिष्ट जनस्य तस्य प्रेषिता, जह दुन्नि वि समयं चियं यथा द्वावपि तो स्त्रीपुरुषो समय चिय सममेव तुच्यमेव निव्वत्तरयाईं जायाइं निवर्तित (? निवृत्त) रतौ जाती। पूर्वानुरागे अन्योन्यं साक्षाद्दर्शने गाथेयम् । रतिस्तु स्थायी भावः ॥५२०॥ ५२१) पवनस्य । [ मुखप्रेक्षकः पतिस्तस्याः साऽप खलु सवि शेषदर्शनान्मत्ता । द्वावपि कृतार्थे पृथिव्यां पुरुषमाहले इति भण्ये ते ॥] काचित् कयोश्चिद् दंपत्योरितरेतरानुरागं वर्णयितुमिदमाह । मुहपिच्छओ पई से मुखप्रेक्षिता पतिस्तस्याः । किमेतावदेव । नेत्याह । सा वि हुसविसेसदसणुम्मइया साऽपि खलु सविशेषदर्शनोन्मत्ता । अतश्च दो वि कयथा पुहईएँ पुरिसमहिल त्ति भण्णंति द्वावपि कृतार्थी पृथिव्यां पुरुषमहिले इति भण्येते, न पुनरन्य इत्यर्थः । स्वाधीनभर्तृका नायिका । तस्या लक्षणम्-यस्याश्चित्ररतक्रीडासुखाऽऽस्वादनलालसः । न मुञ्चति पतिः पावं सा तु स्वाधीनभर्तृका ॥ अनुकूलो नायकः । तस्य लक्षणम्अतिरक्त तया नार्या करोति नान्याप्रसङ्गं यः । स्यान्नायकोऽनुकूलः स रामवज्जनकतनयायाम् ॥५२१॥ __ ५२२) सहदेवस्य । [अन्यापराधकुपितो यथा तथा कालेन व्रजसि प्रसादम् । द्वेष्यत्वापराधेन कुपित, कथं त्वां प्रसादयामि ।।] काचित् कान्तकृतानुनयेऽपि यदा न प्रसीदति तदा तदीयद्वेषदोषमुद्भाव्येदमाह । १w. पुहई अमहिलपुरिसं व मण्णति. २w. गच्छइ; ३w, वेसत्तणावराहे कुविअं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy