SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२६ ... गाहाकोसो . [६.१७ W486 ५१७) अहयं विओयतणुई, दुसहो विरहाणलो, चलं जीयं । अपाहिज्जइ किं सहि जाणसि तं चेय जं जुत्तं ॥१७॥ W487 ५१८) तुइ विरहे जग्गिरओ सिविणे वि न देइ दसणसुहाई। ___ बाहेण पहालोयणविलोयणं मे "हियं तं पि ॥१८॥ हिययणिहित्तं तस्या हृदयं तव हृदये निहितम् । चित्तालिहिय व्व तुह मुहे दिट्ठी चित्रालिखितेव निर्निमेषतया तव मुखे दृष्टिः । मालिंगणदुहियाइं आलिङ्गनदुःस्थितानि नवरोलग्गाइँ अंगाई केवलं विच्छायान्यङ्गानि । मतिविस्मयो भावौ स्थापितौ । उलुग्गं विच्छायं दुर्बलं वा । दुहियं दुःस्थितम् । णिहित्तं इति निहितशब्दस्य सेवादिपाठात् (वररुचि, ३,५८) द्वित्वे सति रूपम् । नवरं केवलार्थे निपातः ॥५१६॥ ५१७) ध्रुवमस्य । [ अहं वियोगतन्वी दुस्सहो विरहानलश्चलं जीवितम् । संदिश्यते किं सखि जानासि त्वमेव यद युक्तम् ॥] काचिद दूतीं संदिशन्तीदमाह । अहयं विओयतणुई अहं वियोगतन्वी, दुसहो विरहाणलो दुस्सहो विरहानलः, चलं जीयं चलं जीवितम् । अप्पाहिज्जइ किं सहि जाणसि तं चेय जं जुत्तं संदिश्यते किं सखि जातो (१ यतो) जानासि त्वमेव यद् युक्तम् । कालोचितं संचिन्त्य चेतसि त्वमेव सर्व कुर्वीथाः । सर्वथा हृदयदयितम् इहानेष्यसीति भावः । अनुनयाग्रहणाद रोषमुषिता प्रिये गतवति सानुशया कलहान्तरिता नायिका । अप्पाहियं संदिष्टम् ॥५१७॥ ५१८) शूद्रकस्य । [ तव विरहे जागरक: स्वप्नेऽपि न ददाति दर्शनमुखानि । बाप्पेण पथालोकनविलोकनं मे हृतं तदपि ॥] काचित् प्रवासिनं प्रियं प्रति सोत्प्रासं संदिशन्ती उपालम्भमिममाह । तुह विरहे जगिरओ तव विरहे उज्जागरकः सिविणे वि न देइ दंसणसुहाई स्वप्नेऽपि न ददाति दर्शनसुखानि । सुप्तया किल स्वप्नो लभ्यत इति । किमेताव१w. अप्पाहिज्जउ; २w. विरहुज्जागरओ; ३w. ०विणोअणं; ४w. हअं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy