SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ -६.१६]] छठं संयं २२५ W756 ५१३) समुहागयवोलोणे वि सा तुमे अपडियंगसंठाणा । . रुंदं पि गामरच्छे निदइ तणुयं च अप्पाणं ॥१३॥ W757 ५१४) समईच्छंति नियतंति पसरिया रणरणंति तद्दियई। चलचित्त तुज्झ लग्गा मणोरहा तीइ हिययम्मि ॥१४॥ W484 ५१५) अगणियजणाववायं अवहीरियगुरुयणं वराईए । तुह गलियदंसणासाएँ तीऍ दीई चिरं रुन्नं ॥१५॥ W481 ५१६) हिययं हियेयणिहित चित्तालिहिय व्व तुह मुहे दिट्ठी। आलिंगणदुहियाई नवरोलुग्गाइँ अंगाई ॥१६।। ५१३) अपराजितस्य । [ संमुस्वागतातिक्रान्तेऽपि सा त्वय्यपतिताङ्गसंस्थाना । विस्तोर्णामपि ग्रामरथ्यां निन्दति तनुं. चात्मानम् ॥] गतार्था गाथा । बोलीणं अतिक्रान्तम् । रुंदं विस्तीर्णम् ॥५१३॥ ५१४) स्कन्ददासस्य । [ समतिका मन्ति, निवर्तन्ते. प्रसृता रणरणकं कुर्वन्ति अनुदिवमम् । चवित्त तव (=त्वयि) लाना मनोरथास्तस्या हृदये ॥] गतार्था गाथा । समइच्छंति अतिक्रामन्ति ।। ५१४॥ ५१५) नागबलस्य । [ अगणित ननापवादम् अवघोरितगुरुजनं वराक्या । तव गलितदर्शनाशया तया दोघं चिरं रुदितम् ॥] काचित् कस्याश्चिद् दुरवस्था प्रकाशयितुम् इदमाह । त ऍ वराईए दीहं चिरं रुन्नं तया वराक्या दीर्घ चिरं रुदितम् । कथंभूतया । तुह गलियदसणासाएँ तव गलितदर्शनाशया । कथं रुदितम् । अगणियजणाववायं अगणितजनापवादम्. अवहीरियगुरुयणं अवधोरितगुरुजनम् । तया त्वदर्शनमनासादयन्त्या अविगणय्य निजकुलकलङ्कम् (रुदितम् ) ॥५१५॥ . ५१६) हरिराजस्य । [ हृदयं हृदयनिहितं चित्रालिखितेव तव मुखे दृष्टिः । आलिङ्गनदुःस्थितानि केवलमवरुग्णानि अङ्गानि ॥] हिययं १w .समुहागयवोलंतम्मि सा तुमे अघडियंगसंठाणा. २w. सममच्छंति; ३w. अवहरिथा ४w. तीअ वलिउं चिरं रुण्णं; ५w. हिअए णिहिअं; ६w. आलिंगणरहिआई; ७w. णवरं झिज्जति अंगाई. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy