SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ -६.१०] छ8 सयं २२३ W483 ५०९) न वि तह अइगरुएण विखिज्जइ हिययं भरेण गम्भस्स। जह विवरीयणिहुयणं पियम्मि सुन्हा अपार्वती ॥९॥ W608 ५१० वीसत्थहसियपरिसक्कियाण उययंजली पढम दिन्नी। पच्छा बहुएँ गहियो कुडुंबभारो निमज्जंतो ॥१०॥ वइदसणं पुष्पवतीदर्शनं जइ लोयणि दियं यदि लोकनिन्दितं, जइ अमगलं यधमालं, जइ वि भिन्नमज्जायं यद्यपि भिन्नमर्यादं शास्त्रविरोधात् , तह वि देह हिययस्स निव्वाणं तथाऽपि ददाति हृदयस्य निर्वाण निर्वृतिम् । यद्यपि लोकविरुद्धम् ऋतुमत्या दर्शन, तथाऽपि निर्वाणाय मुक्तये जायत इति विरोधः ॥५०८॥ ५०९) निषद्धस्य (? निषिद्धस्स)। [नापि तथा अतिगुरुणाऽपि खिद्यते हृदयं भरेण गर्भस्य । यथा विपरीतनिधुवनं प्रिये वधुरप्रामुवतो ॥] निगदव्यारव्यातेयं गाथा ॥५०९।। ५१०)[ विश्वस्तहसितपरिष्वकितानाम् उदकाञ्जलिः प्रथमं दत्तः । 'पश्चाद् वधा गृहीतः कुटुम्बमारो निमज्जन् ॥] वहूऍ वध्वा पढमं वीसस्थहसियपरिसक्कियाण उययंजली दिन्नो प्रथमं विश्वस्तहसितपरिष्वक्कितेभ्यो जलाञ्जलिर्दत्तः । पच्छा कुटुंबभारो गहिओ पश्चात्कुटुम्बभारो गृहीतः । कीदृशः सः । निमज्जंतो निमज्जन् । कुटुम्बचिन्तादिकं शृङ्गाराङ्गं न भवतोति भावः । चित्रहेतुरलं कारः । तदुक्तम् आचार्येण-" दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा। अयुक्तयुक्तकार्यों चेत्यनन्ताश्चित्रहेतवः ॥ (काव्यादर्श २, २५३)। अमीषां मध्ये कार्यानन्तरजोऽयम् । रुद्रटस्य तु मतेन अतिशयविशेषः पूर्वोऽयम् । यत्रातिप्रबलतया विवक्ष्यते 'पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाज जनकस्य तु तद् भवेत् पूर्वम् ॥ रुद्रट, ९, ३) ॥५१॥ १w. तम्भइ हिअए; २w. सोण्हा; ३w. पढम जलंजली दिग्णो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy