SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२२ गाहाकोसो W410 ५०६) इत्ताहि चिय मोहं जणेइ पालत्तणे वि तरुणाणं । विसकंदलि ब्व मुद्धा वड्डंती काहिइ अणत्थं ॥६॥ W479 ५०७) आसन्नविवाहदिणेसु नैववहूपिम्मऊमुयमणस्स । पढमधरिणीऍ मुरयं वरस्स हियए न संठाइ ॥७॥ W480 ५०८) जइ लोयणि दियं जइ अमंगलं जइ विभिन्नमज्जायं । पुप्फवइदंसणं तह वि देइ हिययस्स निव्वाणं ॥८॥ त्तदशां दर्शितोऽसि स तं प्रवास मा कार्षीरिति भावः । जन्न (१) इति । आक्षेपोऽलंकारः ॥५०५॥ ५०६) सिरिसत्ताए (! सिरिसत्तीए, श्रीशक्तेः)। [ इदानीमेव मोहं जनयति बालत्वेऽ पि तरुणानाम् । विषकन्दलीव मुग्धा वर्धमाना करिष्यत्यनर्थम् ॥] इत्ताहि श्चिय मुद्धा इदानीमेव मुग्धा बालत्तणे वि मोहं नणेइ बालत्वेऽपि मोहं जनयति तरुणानां यथा चैषा, तथाऽनुमिमीमहे वड्दती काहिइ अणथं वर्धमानाऽनर्थ करिष्यति । केव । विसकंदलि व्व विषकन्दलीव । यथा हि विषवल्लो वर्धमानाऽनथं करोति तथैवेयं प्राप्तयौवना (तरुणानां) मनःसु दुरुत्सहं मन्मथोन्माथस्वरूपमनथं वितरिष्यतीति भावः । उपमाऽलंकारः॥५०६॥ ५०७) पृथ्वीनन्दनस्य । [आसन्नविवाहदिनेषु नववधूप्रेमोत्सुकमनसः । प्रथमगृहिज्याः सुरतं वरस्य हृदये न संतिष्ठते ॥] वरस्स हियए सुरयं न संठाइ जामातुर्हृदये सुरतं न संतिष्ठते । कस्याः । पढमरिणीए प्रथमगृहिण्याः । कथंभूतस्य वरस्य । नववहूपिम्मऊसुयमणस्स नववधूप्रेमोत्सुकमनसः । केषु । आसन्नविवाहदिणेसु आसन्नेषु विवाहदिनेषु । औत्सुक्यं व्यभिचारी भावः । जातिरलंकारः ।५०७॥ ५०८) कुम्भभोगिनः। [यदि लोकनिन्दितं यधमङ्गलं यद्यपि भिन्नमर्मादम् । पुष्पवतीदर्शनं तथाऽपि ददाति हृदयस्य निर्वाणम् ।।] पुष्फ१w.. दिणे; २w. अहिणवबहुसंगमुस्सुभमणस्स. ३w. मुकमज्जाअं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy