SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२१ छ8 सयं W545 ५०३) दइयकरम्गहलुलियो धम्मिलो सीडगंधियं क्यणं । सेयणम्मि इत्तियं चिय पसाहणं होई तरुणीणं ॥३॥ W546 ५०४) गामतरुणीयो हिययं हरंति पोढाण थणहरुल्लीओ। मयणे लसतकोमुंभकंचुआहरणमित्ताओ ॥४॥ W547 ५०५) अवलोयंत दिसाओ ससंत जंभंत गंत रोवंत । 'पुच्छंत पडत हुसंत पहिय किं ते पउत्षेण ॥५॥ भमरउलं आम्रवने भ्रमरकुलं न विणा कजेण ऊसुयं भमइ न विना कार्येण उत्सुकं भ्राम्यति । अत्र मञ्जयुद्गमेन भवतिव्यमिति भावः । अमुमेवार्थ समर्थयन्नाह । कत्तो जलणेण विणा धूमस्स सिंहाउ दीसंति कुतो ज्वलनेन विना धूमस्य शिखा दृश्यन्ते । अर्थान्तरन्यासोऽलंकारः । अनेन च अर्थान्तरभूतोपमार्थेन अर्थान्तरेण ममायं मुकुलितमाकन्दमर्युद्गमो वह्निरिव संतापाय भवतीति सूचितं भवति ॥५०२।।। ५०३) तस्यैव (आदित्यसेनस्य) । [दयितकरग्रहलुलितो धम्मिल्लः सोघुगन्धितं वदनम् । शयनीय एतावदेव प्रसाधनं भवति तरुणीनाम् ॥] गतार्था गाथा । समुच्चयोऽलंकारः ॥५०३॥ ५०४) अचलस्य । [ग्रामतरुण्यो हृदयं हरन्ति प्रौढानां स्तनभारवत्यः । मदनोत्सवे लसत्कौसुम्भकञ्चुकाभरणमात्राः ॥] निगदव्याख्यातेयं गाथा ॥५०४ ॥ ५०५) पालित्तकस्य । [अवलोकयन् दिशः, श्वसन्, जम्भमाण, गायन्, रुदन् । पृच्छन्, पतन्, हसन् पथिक कि ते प्रोषितेन ॥] अवलोयंत दिसाओ अवलोकयन् दिशः, ससंत श्वसन्, जंभंत जम्भमाण, गंत गायन, रोवंत रुदन्, पुच्छंत पृच्छन् , पडत पतन् , हसंत हसन्, पहिय पथिक, किं ते पउत्धेण किं ते प्रोषितेन । येनेमाम् उन्म १w. मअणम्मि एत्ति चिअB२w. हरइ. ३w. छेआण; ४w. कुसुंभराइल० ५w. आलोअंत; ६w मुच्छंत; ७w. खलंत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy