SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ x -५.१०.] पंचम सय २१९ W541 ४९९) पहियवहू निव्वंतरगलियजलुल्ले घरे अणुल्लं पि। . "उद्देस अविरयवाहसलिलणिवहेण उल्लेइ ॥१९॥ W542 ५००) जीहाएँ कुणंति सुहं तरंति हिययस्स निव्वुइं काउं. । ' पोडिज्जंता वि रसं मुंयति उच्छू कुलीणा य ॥१०॥ घनगर्जितं न श्रुतं तद् गुणे पतितम् । केन मूर्छितया । कलंबगंधेण कदम्बगन्धेन । कथं गुणे पतितमित्याह । इहरा गज्जियसदो जोएण विणा न वोलंतो इतरथा गर्जितशब्दो जीवेन (जीवितेन) विना नागमिष्यत् । कदम्बपरिमलोत्पन्ना मूर्छा गुणाय जायते स्म । इतरथा यदीयं गर्जितशब्दमश्रोष्यत् तन्नाजीविष्यद् इति । ........रुद्रटमते तु स लेशोऽलंकारः । दोषोभावो यस्मिन् गुणस्य दोषस्य वा गुणोभावः । मभिध यते तथाविधकर्मनिमित्तः स लेशः स्यात् (रुद्रट,७,१००) ॥४९८॥ १९९) साहसस्य । [पथिक वधूधवान्तरगलितजला गृहेऽनामपि । उद्देशमविरतबाष्पसलिलनिवहेनार्द्रयति ॥] पहियवहू पथिकवधूः अणुलं पि उद्देसं उल्लेइ अनार्द्रमप्युदेशमा यति । केन । अविरयवाहसलिलणिवहेण अवरिलवाष्पप्सलिलनिवहेन । क्व । धरे गृहे । कीदृशे । निव्वंतरगलियजलल्ले नोवान्तरगलित नलप्लुते । यत्र च पटलान्तरेण न नीरं निपतितं तत्प्रदेशमाश्रयन्तो बाप्पाम्बुपातेन प्लावयतोस्यर्थः । निव्व पटलम् । उल्लं आदम् । विरहिणो नायिका । तस्या लक्षगम् । त्यक्त्वा गत इत्यादि । निःश्वासरुदितचिन्तादेवोपालम्भदैन्यवचनैश्च । अतिमलिनं वा देषं प्रोषितपतिका निबध्नोयात् ।। जातिरलंकारः ।।४९९॥ ५००) स्यन्दनस्य। [जिह्वायाः (जिह्वयः) कुर्वन्ति सुखं शक्नुवन्ति हृदयस्य निर्वृतिं कर्तुम् । पोड्यमाना अगि रसं मुञ्चन्ति इक्षवः कुलीनाश्च ॥] उच्छ कुलीणा य इक्षवः कुलीनाश्च जोहाएँ कुणंति सुहं । १w. विवरंतर; २w. पिअं; ३w होति अ; ४w. जणेति . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy