SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१८ गाहाकोसो ५.९६-2 W539 ४९६) दळूण उन्नमंते मेहे आमुक्कजीवियासाए । ____ पहियग्घरिणीऍ पई ओरुन्नमुहीऍ सच्चविओ ॥९६॥ W540 ४९७) अविहबळक्खणवलयं ठाणं निंतो पुणो पुणो गलियं । सहिसत्थु च्चिय माणसिणीऍ वलयारओ जाओ ॥९॥ w711 ४९८) जं मुच्छियाएँ नै सुयं कलंबगंधेण, तं गुणे पडियं । इहरा गज्जियसदो जीएण विणा न वोलंतो ॥९॥ ४९६) बन्धुदत्तस्य । [ दृष्ट्रोन्नमतो मेधान् आमुक्तजीविताशया। पथिकगृहिण्या पतिरवरुदितमुख्या दृष्टः ॥ ] पहियग्धरिणाएँ पान्थगृहिण्या पतिदृष्टः । कथंभूतया । आमुक्कजीवियासाए त्यक्तजीविताशया । किं कृत्वा । दळूण 'उन्नमंते मेहे दृष्ट्वोन्नमतो मेधान् । किंभूतया पतिरवलोकितः । ओरुन्नमुहीऍ अवरुदितवक्त्रया । एतदुक्तं भवति । प्राप्तायामपि प्रावृषि अप्रत्यावर्तमाने प्रिये सा अश्रुपयःपूरितेक्षणा जाता । पहियधरिणी, डिंभो इति तु क्वचित् पाठः स एव श्रेयान् । सच्चविओ दृष्टः । हेतुरलंकारः ॥४९६॥ ४९७) अनुद्भटस्य । [ अविधवालक्षणं वलयं स्थानं नयन् पुनः पुनर्गलितम् । सरवीसार्थ एव मनास्विन्याः (मानवत्याः) वलयकारो जातःः ॥ ] माणसिणोए मानवत्याः सहिसत्थु रिचय वलयारो जाओ सरवोसार्थ एव वलयवणिग् जातः । किं कुर्वन् । अविहवलक्खणवलय पुणो पुणो ठाणं नितो अविधवालक्षणवलयं पुनः पुनः स्थानं नयन् करमूले निवेशयन् । किंमतम् । गलियं कायकाश्यवशेन विस्त्रस्तम् । हेतुरलंकारः ॥४९७|| ४९८) तस्यैव ( अनुद्भटस्य )। [यन्मूर्छितया न श्रुतं कदम्बगन्धेन, तद्गुणे पतितम् । इतरथा गर्जित शब्दो जीवेन विना नागमिष्यत् ॥ ] जं मुच्छिायाएँ न सुयं तं गुणे पडियं यन् मूर्छितया १w. पहिअधरिणोअ डिभो; २w. ण सुओ.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy