SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ -५.९५] पंचमं सयं W538 ४९४ ) असमत्तगरुयकज्जे' इंते पहिए घरं निएऊण । नवपाउसो पिउच्छा इसद व कुडअट्टहासेहिं ॥९४॥ W755 ४९५) ढंखरसेसो वि हु महुयरेहि मुक्को न मालईविडवो । दरवियसियकलियामोयबहलिमं संभरतेहिं ॥९५॥ पुनध कीदृशेन । उल्लावंतेण उल्लापयमानेन, अभिभवता । उल्लाविरयम् अभिभवेऽपि वर्तते । केनेव स्वडेन शङ्का न जन्यते । मसाणपायवलंबियचोरेण व श्मशानपादपलाम्बितचोरेणेव । यथा अनेन (चोरेण) पाशस्थितेन कण्ठार्पितपाशेन स्तब्धेन उल्लपता च शङ्का जन्यते तथा खलेनापि । अस्माकमपकारं करिष्यतीति भावः । श्लेषोपमालंकारः ॥४९३॥ -२१७ ४९४) अर्जुनम्य । [ असमाप्तगुरुकार्यान् आयतः पथिकान् गृहं दृष्ट्वा । नवप्रावृट् पितृष्वसहसतीव कुटजा रहा सैः ॥] हे पिउच्छा पितृष्वसः नवपाउसो हसइ व नवप्रावृड् इसतीव किं कृत्वा । घरं इंते पहिए निएऊण गृहं समागच्छतः पथिकान् दृष्ट्रा । कीदृशान् । असमत्तगरुयकज्जे असमाप्तगुरु कार्यान् । कैईसतीव । कुडयट्टहासेहिं कुटजाट्टहासैः । यो यकृतकार्यः अशोकेन निवर्तते स उपहासास्पदं भवतीति । स्वगृहिणीनां संभोगसुखलाभाशयेति या अकृतकार्याणां पथिकानां प्रत्यावृत्तिः सा हास्यहेतुः । उत्प्रेक्षालंकारः ॥ ४९४ ॥ : Jain Education International .... ४९५) अनङ्गस्य । [ पत्रपुष्पर हितशाखाशेषोऽपि खलु मधुकरैर्मुचतो न मालतीविटपः । ईषविकसितकलिकाऽऽमोदबहलिमानं संस्मरद्भिः ॥] दरवियसियकलियामोयबहलिमं संभरतेहिं दरविकसितकलिकाऽऽमोदबहालमानं संस्मरद्भिर्भधुकरै मालतीविटपो न मुक्तः । विभवभ्रंशेऽपि अनुभूतसुखानि स्मरन्तः ( ये ) स्वस्वामिनं न परिहरन्ति त एवं भङ्गीभणित्याऽभिधीयन्त इति । अन्यापदेशोऽलंकारः ॥ ४९५ ॥ 1w. एहि पहिए घरं णिअहंते; 2w महुअरेण; 3w. संभरते. For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy