SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ११६ महाकोसो [५.९१W535 ४९१) नीठप्पलपरिमलवासियरस सरयस्स सो दोसो। - मारुहइ जुग्णयं मेदयं च जं उयह वल्लरी तउसी ॥९१॥ W536 १९२) उप्पडपहावियजणो पविभियकलयलो पहयतुरो। उव्वेयंणु म्ह उ छणो तेण विणा गामपडहु च ॥९२॥ W537 ४९३) उल्लावंतेण न होइ कस्स पासहिएण थडढेण । संका मसाणपायवलंबियचोरेण व खलेण ॥९॥ ४९१) बहुकस्य (? बाहुकस्य )। [ नीलोत्पलपरिमलवासितायाः शरदः स दोषः । भारोहति जीर्णकम् आर्द्रकं च यत् पश्यत वल्लरी त्रपुषी ॥ ] वल्लरी तउसी त्रपुषवल्ली जं यत् अयं जुण्णयं च मारुहह आई जीणं चारोहति स दोषः शरदः । किंभूतायाः शरदः । नीलुप्पलपरिमलवासियस नीलोत्पलपरिमलवासितायाः । शरद किल त्रपुषवल्ली विसपेन्ती यदेव पुरतो भवति तदेवारोहतोत्यर्थः । द्वितीयस्तु वल्लरीशब्दो नायिकां विवक्षते । यदसौ युवानं स्थविरं च भजते स नीलोत्पलवासितस्य सरकस्य दोषः । मदिरामत्तो हि गम्यागम्यं न गणयति । समासोक्तिरलंकारः ॥४९१॥ १९२) हालस्य । [ उत्पथप्रधावितजनः प्रविजम्भितकलकलः प्रहततर्यः । उद्वेजनोऽस्माकं खलु क्षणस्तेन विना प्रामपटह इव ।। ] गतार्था गाथा । ग्रामे किल चोरशङ्कया पटहस्ताइयत इति ॥४९२॥ १९३) तु(तुष्ट) राजस्य । [ उल्लपता न भवति कस्य पार्श्वस्थितेन (पाशस्थितेन) स्तब्धेन । शङ्का श्मशानपादपलम्बितचोरेणेव खळेन ॥] कस्स खलेण न संका होइ कस्य न खलेन शङ्का भवति । कीदृशेन । पासट्ठिएण पार्श्वस्थितेन । भूयश्च कीदृशेन । थड्ढेण स्तच्छन । 1w. The two halves stand transposed; 2w. खुज्जअं; 3w. अबो सो ब्चेव छगो; 4w. गामडाहो व. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy