SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो २१४ [१.८७W532 ४८७) मोसरइ धुणइ साहं हुप्पामुहलो पुणो समल्लियइ । जंबूफलं न गिण्डइ भमरु त्ति कई पढमडको ॥८७॥ W533 ४८८) न छिवइ हत्थेण कई कंडुयणभरण पत्तलभिउंजे । द!लंबियगुच्छकविच्छुसच्छहं वाणरीहत्थं ॥८॥ जाव पसरो दृष्टेर्यावत् प्रसरः ताव तुमं सुहय निवुई कुणसि तावत् त्वं सुभग निर्वृतिं करोषि । वोलोणदंसणो तह तवेसि अतिक्रान्तदर्शनस्तथा तापयसि जह होउ दिद्वेण यथा भवतु पुनदृष्टेन । दृश्यमानःसुसुखं जनयसि, अदृश्यमानस्तु महते दुःखाय जायस इति मूलादेव वरमदर्शनमित्यर्थः । निव्वुई सुखम् । वोलीण अतिक्रान्तम् ।।४८६।। . ४८७) [ अपसरति धुनोति शाखां गलगर्जितमुखरः पुनः समालीयते । जम्बूफलं न गृह्णाति भ्रमर इति कपिः प्रथमदष्टः ॥] भमरु त्ति कई जंबूफलं न गिण्हइ कपिभ्रमरभ्रान्त्या जम्बूफलं न गृह्णाति । कीदृशः । पढमडक्को प्रथमदष्टः । किं तर्हि करोतोत्याह । ओसाइ धुणइ साह हुप्पामुहलो पुणो समल्लियइ अपसरति धुनोति शास्वां गलगर्जितमुखरः पुनरपि समालीयते । कपिढेिरेफदष्टः स्वजात्यनुरूपं सर्वमेवैमत्करोतीति । जातिभ्रान्तिमदलंकाराभ्यां संसृष्टिरलंकारः। हुप्पा गलगर्जितम् ॥४८७॥ ४८८) गङ्गटस्य ।[ न स्पृशति हस्तेन कपिः कण्डूयनभयेन पत्रप्रचुरनिकुञ्ज । दरलम्बितकपिकच्छूगुच्छसदृक्षं वानरीहस्तम् ॥] कई वाणरीहत्थं न छिवइ कपिर्वानरोहस्तं न स्पृशति । कीदृशम् । दरलंबियगुच्छ विच्छुपच्छहं दरलम्बितकापेकच्छगुच्छसदृक्षम् । केन न स्पृशति । कंडूयणभएग कण्डूयनभयेन । क्व । पत्तलणिउंजे पतले पत्रसहिते निकुञ्ज । कपिकच्छुगुच्छभ्रमेण वानरीकरं न स्पृशतोत्यर्थः । भ्रान्तिमानलंकारः । प्राकृते पूर्वनिपातस्यानियमात् गुच्छशब्दस्य पूर्वनिपातः ।।४८८॥ . १w खोक्खामुहलो; २w समुल्लिहह; ३w. कंड्इभएण; ४w. दरलंबिगोच्छकइकच्छु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy