SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [-५.८६ पंचमं सयं २१३ W530 ४८४) लोभी जूरइ जूरउ, वयणिज्ज होइ होउ किं'नाम । एहि नुमज्जसु पासे पुष्फवइ न एइ मे निदा ॥८४॥ W531 ४८५) जं जं पुलएमि दिसं पुरओ लिहिउ व्व दीससे तैत्तो । तुह पडिमापरिवाडि व वहइ सयलं दिसावलयं ॥८५।। W727 ४८६) दिट्ठीऍ नाव पसरो ताव तुमं सुहय निव्वुई कुणसि । चोलीणदंसणो तह तवेसि जह होउ दिछेण ॥८६॥ भुयसिहरं पिच्छिऊण पत्युर्भुजशिखरम् अंसस्थलं वोक्ष्य । कीदृशम् । सिरमग्गतुप्पइयं शिरोमार्गस्निग्धम् । कस्याः । पुप्फवइयाए पुष्पवत्याः । संभोगानुमितसौभाग्यातिशयः सपत्नीनां स्थूलाश्रुपातहेतुः । हेतुरलंकारः । तुप्पइयं स्निग्धम् ।।४८३॥ ४८४ [लोकः क्रुध्यति क्रुध्यतु. वचनीयं भवति भवतु किं नाम । एहि निषीद पावें पुष्पवति नैति मे निद्रा ॥] निगदव्याख्यातेयं गाथा । निमग्नसु निषीद । नुमज्जसु इति ने: सदो मज्जादेशः । तदुज्ञोर्बहुलम् (1) इति उत्वे च सति रूपम् (हेमचन्द्र ८,४,१२३,८,१,९४) ॥४८४।। ४८५) तस्या (?) एव ( हर्षस्य ) [यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्यसे ततः । तव प्रतिमापरिपाटोमिव वहति सकलं दिशावलयम् ।।] जं जं पुलएमि दिसं यां यां प्रलोकयामि दिशां, पुरओ लिहिउ व्व दीससे तत्तो पुरतो लिखित इव दृश्यसे तस्याम् । हि यतः तुह पडिमापरिवाडि व वहइ सयलं दिसावलयं तव प्रतिमानां परिपाटी पङ्क्तिमिव वहति सकलं दिग्वलयम् । सर्वत्र ध्यानपारमिताबलेन त्वामेव पश्यामीति भावः । स्मृतिरत्र व्यभिचारी भावः । तस्य नायकगतकुलशोलसौन्दर्यादिकम् आलम्बन वेभावः । सर्वत्र तदर्शनमनुभावः । उत्प्रेक्षालंकारः ।।४८५॥ १८६) शिवस्य । [ दृष्टेर्यावत् प्रसरस्तावत् त्वं सुभग निर्वृति करोषि । अतिक्रान्तदर्शनस्तथा तापयसि यथा भवतु पुनर्दष्टेन ॥] दिट्ठीएँ १w तं . २w तत्तो. ३w. दिसाचकं. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy