________________
[-५.८६ पंचमं सयं
२१३ W530 ४८४) लोभी जूरइ जूरउ, वयणिज्ज होइ होउ किं'नाम ।
एहि नुमज्जसु पासे पुष्फवइ न एइ मे निदा ॥८४॥ W531 ४८५) जं जं पुलएमि दिसं पुरओ लिहिउ व्व दीससे तैत्तो ।
तुह पडिमापरिवाडि व वहइ सयलं दिसावलयं ॥८५।। W727 ४८६) दिट्ठीऍ नाव पसरो ताव तुमं सुहय निव्वुई कुणसि ।
चोलीणदंसणो तह तवेसि जह होउ दिछेण ॥८६॥ भुयसिहरं पिच्छिऊण पत्युर्भुजशिखरम् अंसस्थलं वोक्ष्य । कीदृशम् । सिरमग्गतुप्पइयं शिरोमार्गस्निग्धम् । कस्याः । पुप्फवइयाए पुष्पवत्याः । संभोगानुमितसौभाग्यातिशयः सपत्नीनां स्थूलाश्रुपातहेतुः । हेतुरलंकारः । तुप्पइयं स्निग्धम् ।।४८३॥
४८४ [लोकः क्रुध्यति क्रुध्यतु. वचनीयं भवति भवतु किं नाम । एहि निषीद पावें पुष्पवति नैति मे निद्रा ॥] निगदव्याख्यातेयं गाथा । निमग्नसु निषीद । नुमज्जसु इति ने: सदो मज्जादेशः । तदुज्ञोर्बहुलम् (1) इति उत्वे च सति रूपम् (हेमचन्द्र ८,४,१२३,८,१,९४) ॥४८४।।
४८५) तस्या (?) एव ( हर्षस्य ) [यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्यसे ततः । तव प्रतिमापरिपाटोमिव वहति सकलं दिशावलयम् ।।] जं जं पुलएमि दिसं यां यां प्रलोकयामि दिशां, पुरओ लिहिउ व्व दीससे तत्तो पुरतो लिखित इव दृश्यसे तस्याम् । हि यतः तुह पडिमापरिवाडि व वहइ सयलं दिसावलयं तव प्रतिमानां परिपाटी पङ्क्तिमिव वहति सकलं दिग्वलयम् । सर्वत्र ध्यानपारमिताबलेन त्वामेव पश्यामीति भावः । स्मृतिरत्र व्यभिचारी भावः । तस्य नायकगतकुलशोलसौन्दर्यादिकम् आलम्बन वेभावः । सर्वत्र तदर्शनमनुभावः । उत्प्रेक्षालंकारः ।।४८५॥
१८६) शिवस्य । [ दृष्टेर्यावत् प्रसरस्तावत् त्वं सुभग निर्वृति करोषि । अतिक्रान्तदर्शनस्तथा तापयसि यथा भवतु पुनर्दष्टेन ॥] दिट्ठीएँ १w तं . २w तत्तो. ३w. दिसाचकं.
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org