________________
-५.८०] पंचमं सय
२११ W477 ४७९) बहुविहविलासभरिए मुरए महिलाण को उवज्झाओ ।
सिक्खइ असिक्खियाई सम्बो नेहाणुबंधेण ॥७९॥ W478 ४८०) वण्णवसिए विअच्छसि सच्चं चिय सो न सच्चविओ।
न हु हुंति तम्मि दिटे सत्थावत्थाई अंगाई ॥८॥ ४७९) वामनस्य । [ बहुविधविलासभृते सुरते महिलानां क उपाध्यायः । शिक्षतेऽशिक्षितान्यपि सर्वः स्नेहानुबन्धेन ॥] बहुविहविलासभरिए बहुविधैर्विलासैरालिङ्गनचुम्बना दिसकलकलाकलापेन संकुले सुरए महिलाण को उवमामओ सुरते महिलानां क उपाध्यायः । न कोऽपीत्यर्थः । कथं तर्हि तज्जानन्तीत्याह । सिक्खइ मसिक्खियाई शिक्षतेऽशिक्षितान्यपि सम्बो नेहाणुबंधेण सर्वः स्नेहानुबन्धेन । नोपदेशमपेक्षत इत्यर्थः । तदुक्तम् । उपदेशं विनाऽप्यर्थकामौ प्रतिजनं मतो । न धर्मस्तु विना शास्त्रमिति तत्रादृतो भवेत् । अर्थान्तरन्यासोऽलंकारः ॥४७९॥
४८०) सीहालस्य (? सीहलस्य)। [स्वदेशवासिनि विलोक्यसे सत्यमेव स त्वया न दृष्टः । न खलु भवन्ति तस्मिन् दृष्टे स्वस्थावस्थानि अङ्गानि ॥] वण्णवसिए विअच्छसि स्वदेशवासिनि विलोक्यसे यन् मया स दृष्ट इति । सच्च चिय सो तए न सच्चविमो सत्य
मेव स त्वया न दृष्टः । कथं जानासीत्याह । न हु हुंति तम्मि दिद्वे . न खल्लु भवन्ति तस्मिन् दृष्टे सस्थावत्थाई अंगाइ स्वस्थावस्थानि
अङ्गानि । तस्मिन्नवलोकिते खलु सस्वेदकम्पपुलकोद्गमज़म्भादिभाजि भवन्ति अङ्गानि । न च त्वं तथा दृश्यसे । तस्मादनुमीयते नासौ त्वया दृष्ट इति । सौभाग्यभङ्ग्याऽभिहितं भवतीति (१)। वण्णवसिया स्वदेशवा
सिनी । उत्तरानुमानाक्षेपपर्यायोक्तिभिः संकरोऽलंकारः ॥४८०॥ : १w.. रसिए; २w. असिक्खि आइ वि; ३w. वित्थसि. ४w. संभविओ:
५w. सुत्थावस्थाइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org